________________
लाणं ततो तिभागा प०, तंजा - डिल्ले निभागे भांडेझलं तिभागे उवरिल्ले तिभागे, ते णं विभागा तिपिण तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते । सत्य णं जे से हेडिल्ले तिभागे
थाओ मज्झल्ले तिभागे वाउआए आउयाते य उवरिल्ले आउकाए, एवामेव सपुत्र्यावरेणं लवणसमुद्दे सप्त पायालसहस्सा अट्ठ य चुलसीता पातालसता भवतीति मक्खाया ॥ तेसि णं महापायाला खुडगपायालाण य हेहिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेति संमुच्छिमति एयंति चलति कंपंति खुब्भंति घर्हति फंदंति तं तं भावं परिणमंति तया णं से उदए उष्णाभिजति, जया णं तेमिं महापायालाणं खुड्डागपायालाण य हेल्लिमशिलेसु तिभागेसु नो बहवे ओराला जाय तं तं भावं न परिणमंति तथा णं से उदए नो उन्नमिज्जइ अंतरावि य णं ते वायं उदीरेंति अंतरावि य णं से उदगे उष्णाभिलइ अंतरावि य ते वाया नो उदीरंति अंतरावि य णं से उदगे णो उष्णाभिज्जइ, एवं खलु गोयमा ! लवणसमुद्दे घाउदसम्मु. eिsपुण्णमासिणीसु अहरेगं २ बह्वति वा हायति या || (सू० १५६ )
'कम्हा णं भंते ।' इत्यादि, कस्माद्भदन्त ! लवणसमुद्रे चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीषु तिथिषु, अत्रोद्दिष्टा - अमावास्या पौर्णमासी प्रतीता, पूर्णो मासो यस्यां सा पौर्णमासी, 'प्रज्ञादित्वात्स्वार्थे ऽण्' अन्ये तु व्याचक्षते - पूर्णो मा:- चन्द्रमा अस्यामिति पौर्णमासी, अन् तथैव, प्राकृतत्वाय सूत्रे 'पुण्णमासिणी'ति पाठः, 'अइरेगं अइरेगं' अतिशयेन अतिशयेन वर्द्धते हीयते वा !, भगवानाह - गौतम !