________________
माजम्बूद्वीपे द्वीपे यो भन्दरपर्वतस्तस्य चतम पूर्वादिषु विक्षु लवणसमुद्रं पञ्चनवतिं पश्चानवति योजनसहस्राण्यवगायात्रान्तरे चलारो 'महइमहालया' अविशयेन महान्तो महालिखरं-महापिडहं तत्संस्थानसंस्थिताः, कचित् 'महारंजरसंठाणसंठिया' इति पाठस्तत्रारखर:-अलि जर इति, महापातालकलशा: प्रज्ञाप्ताः, उक्तं च-"पणनउइसहस्साई ओगाहित्ता चउहिसि लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला ॥ १॥" तानेव नामतः कथयति, तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुखः दक्षिणस्यां केयूप: अपरस्या यूपः उत्सरस्थामीश्वरः, ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्र-लक्षं उद्वेधेन मूले दश योजनसहस्राणि विष्कम्भेन तत ऊर्दू एकप्रादेशिक्या श्रेण्या विष्कम्भतः प्रवर्द्धमाना २ मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत ऊर्द्ध भूयोऽप्येकप्रादेशिक्या | श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भत:, उक्तञ्च-"जोयणसहस्सदसगं मूले उवरि सहति विरिणः । यसददेखियमेतं च ओगाढा ॥१॥" 'तेसि णमित्यादि, तेषां महापातालकलशानां कुञ्या:
सर्वत्र समा दश योजनशतवाहल्या योजनसहस्रबाइस्या इत्यर्थः, सर्वासना वनमया: 'अच्छा जाव पबिरूवा' इति प्राग्वत् ।। 'तत्थ xणमित्यादि, तेषु धजमयेषु कुडयेषु बहवो जीवाः पृथिवीकायिकाः पुदलाच 'अपामन्ति' गच्छन्ति 'व्युत
जीवा इति सामर्थ्याद्गम्य, जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धलात्, 'घीयन्ते चयमुपगच्छन्ति 'उपचीयन्ते उपचयमायान्ति, एतच्च पदद्वयं पुद्गलापेक्षं, पुद्गलानामेव चयापचयधर्मकतया व्यवहारात, तत एवं सकलकालं तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कुड्या द्रव्यार्थतया प्रज्ञप्ताः, वर्णपर्यायैः रसपर्यायैः गन्धपर्यायैः स्पर्शपर्यायः पुनरशाश्वता:, वर्णादीनां प्रतिक्षणं कियत्कालादूर न्यथाऽन्यथा भवनात् ।। 'तस्थ णमित्यादि, तत्र तेषु चतुर्पु पातालकलशेषु चत्वारो देवा महर्द्विका यावत्करणान्महायुतिका इत्यादि
KR