________________
परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा--काले' इत्यादि, बडवामुख्ने कालः केयूपे महाकाल: यूपे वेलम्बः ईश्वरे प्रभ-14 खनः ।। "तेसिप'मित्यादि, तेषां महापातालकलशानां प्रत्येक प्रत्येक प्रयविभागा: प्रज्ञताः, तद्यथा-अधस्तनखिभागो मध्यमविभाग उपरितनत्रिभागः ।। 'ते ण'मित्यादि, ते त्रयोऽपि त्रिभागात्रयस्त्रिंशद् योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि योजनत्रिभागं च बाहत्येन प्रज्ञप्ता: । नन बर्षपि पानासशेष अचम्ननेषु निभागेषु वातकायः संविष्ठति, मध्यमेषु त्रिभागेषु वायुकायो
कायन, परितमेषु त्रिभागेष्वाकाय एव । 'अत्तरं च णमित्यादि, अथान्यद् गौतम! लवणसमुद्रे 'तत्थ तत्व देसे तहि तहिं इति तेषां पातालकलशानामन्तरेषु तत्र २ देशे तस्य २ देशस्य तत्र २ प्रदेशे क्षुल्लारखरसंस्थानसंस्थिताः क्षुल्लाः पावालकलशाः प्र. (शताः, से क्षुल्लाः पानालकलशा एकमेकं योजनसहनमुद्वेधेन मूले एकैकं योजनशतं विष्कम्भेन मध्ये एकैकं योजनसहन विष्कम्भेन - उपरि मुखमूले एकैकं योजनशसं विष्कम्भेन ॥ 'सेसि प'मियादि, तेषां क्षुल्लकपातालकलशानां कुड्याः सर्वत्र समा दश दश योजमानि चाइल्यतः, उक्त-"जोयणसयविच्छिण्णा मुले उवरि दस सयाणि मनमि | ओगाढा य सहस्सं दसजोयणिया य से कहा ॥ १ ॥" 'सव्ववइरामया' इत्यादि प्राग्वद् यावत् 'फासपज्जवहिं असासया' इति, प्रत्येकं २ तेऽर्द्धपत्योपमस्थितिकाभिरेवताभिः परिगृहीताः ।। 'तेसि णमित्यादि, तेषां क्षुलकपासालकलशानां प्रत्येकं २ प्रयत्रिभागा: प्रज्ञप्ताः, तद्यथा-अभस्तनविभागो मध्यमस्त्रिभाग उपरितनसिभागः । ते णमिमादि, ते त्रिभागाः प्रत्येक त्रीणि योजनशतानि 'त्रयस्त्रिंशानि' त्रयविंशधिकानि | योजनविभागं य बाहल्येन प्रसप्ताः, तत्र सर्वेषामपि क्षुलकपातालकलशानामबखनेषु त्रिभागेषु वायुकायः संविष्वति, मध्येषु त्रिभागेषु वायुकायोऽपकायम, उपरिसनेषु त्रिभागेच्दप्कारः सतिष्ठति, एवमेव 'सपूर्वापरेण' पूर्वापरसमुदायसम्पया सप्त पातालकलशसहस्राणि में