________________
****
क्षुल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानि-क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, उक्तश्च-"अनेवि य पायाला खुडालंजरगसंठिया लषणे । अदुसया चुलसीया सत्त सहस्सा य| सव्वेवि ॥ १ ॥ पायालाण विभागा सव्वाणदि तिन्नि तिन्नि विनेया । हेडिमभागे वाऊ मझे वाऊ य उदगं च ॥ २ ॥ उवरि उदा भणियं पढमगबीएसु वाउ संखुभिओ । उड़े वामइ उद्गं परिवइ जलनिहीं खुभिओ ॥ ३॥" 'तेसि 'मित्यादि, तेषां । 'क्षुल्लकपातालानां क्षुल्लकपातालकलशानां महापातालानां घाघस्तानमध्येषु त्रिभागेषु तथाजगत्स्थितिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेण 'बहवः' अतिप्रभूताः 'उदारा' ऊर्द्धगमनस्वभावाः प्रबलशक्तयश्च, सत्-प्राबल्येन आरो येषां ते उदारा इति व्युत्पतेः, 'वाताः' वायवः 'संस्विधन्ते' उत्पत्त्यभिमुखीभवन्ति ततः क्षणानन्तरं 'संमूर्छन्ति' संमूर्छजन्मना लब्धामलाभा भवन्ति ततः 'चलन्ति' कम्पन्ते पातानां चलनस्वभावत्वात् , सत: 'घट्टन्ते' परस्परं समाप्नुवन्ति, तदनन्तरं 'क्षुभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्द्ध मितस्ततो विप्रसरन्ति, 'तत: 'उदीरयन्ति' अन्याम् वातान जलमपि पोत्-प्राबल्येन प्रेर-11 यन्ति, तं तं देशकालोचितं मन्दं तीव्र मध्यम वा भावं परिणाम 'परिणमन्ति' धातूनामनेकार्थ स्वात् प्रपद्यन्ते । 'जया णं तेसिं खुड्डापायालाण'मित्यादि सुगम भावितत्वात् । 'तया ण'मित्यादि, तदा णमिति वाक्यालद्वारे 'तद्' उदकम् 'उन्नामिजते' उन्नाभ्यो |
। अन्येऽपि च पातालकलशाः शुद्वारलारसंस्थिता लागे । अष्ट शतानि चतुरशीतीनि सप्त सहस्राणि च सर्वेऽपि ॥ १॥ पातालाना विभागाः सर्वेषामपि प्रयत्रयो विधेयाः । अधस्तनमागे वायुः, मध्ये वायुश्च उदकं च २॥ उपरितनभाये उदकं भणितं, प्रथमद्वितीययोः वायुः संक्षुभित । ऊई। वामयले (निष्कासमायति) उदकं परिवर्द्धते जलनिधिः क्षुभिसः ॥३॥
*
*
-
*