________________
----**
*
मुक्षिप्यत इति भावः । 'जया णमित्यादि, यदा पुनःणमिति पुनरर्थे निपातानामनेकार्थत्वात् , तेषां क्षुल्लकपातालानां महापा| तालाना चाधस्तनमध्यमेषु विभागेषु नो वह्व उदारा वाता: संविद्यन्ते इत्यादि प्राग्वत् 'तया णमित्यादि तदा तदद्धक नोन्नाम्यते' नोर्द्ध मुक्षिप्यते उत्क्षेपकाभावात् , एतदेव स्पष्टतरमाह-अंतराविय णमित्यादि, 'अन्तरा' अहोरात्रमध्ये द्विकला प्रतिनियते | कालविभागे पक्षमध्ये चतुर्दश्यादिषु तिथिष्वतिरेकेण ते वाताः तथाजगत्स्वाभाव्यादुदीर्यन्ते धातूनामनेकार्थत्वादुत्पद्यन्ते, ततोऽन्तरा| अहोरात्रमध्ये द्विकृत्व: प्रतिनियते कालविभागे पक्षमध्ये चतुर्दश्यादिपु तिथिषु अतिरेकेण तत उदकमुन्नाम्यते । 'अंतराविय णमियादि, 'अन्तरा' प्रतिनियतकालविभागादन्यत्र ते वाता: मोदीयन्ते' नोत्पद्यन्ते, तदभावात् 'अन्तरा' प्रतिनियतकालविभागाद-12 न्यत्र कालविभागे उदकं नोन्नाम्यते उन्नामकाभावात् , तत एवं खलु गौतम! लवणसमुद्रे चतुर्दश्यष्टम्युरिष्टपूर्णमासीषु तिथिषु 'अ-IT तिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वेति ॥ तदेवं चतुर्दश्यादिषु तिथिष्वतिरेकेण जलवृद्धौ कारणमुक्तमिदानीमहोरात्र-IN मध्ये द्विकलोऽतिरेकेण जलवृद्धौ कारणमभिधित्सुराह
लवणे णं भंते ! समुद्दाए तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं २ वहुति वा हायति वा ?, गो. यमा! लवणे णं समुद्दे तीसाए मुहुत्ताण दुक्खुत्तो अतिरेगं २ वडति वा हायति वा ॥ से केण8णं भंते! एवं वुच्चइ-लवणे णं समुद्दे तीसाए मुहत्ताणं दुक्खुत्तो अइरेगे २ वडा वा हायइ वा?, गोयमा! उगुमंतेसु पायालेसु बढइ आपूरितेसु पायालेसु हायइ, से तेणतुणं गोयमा! लत्रणे णं समुद्दे तीसाए मुहुताणं दुक्खुत्तो अइरेगं अइरेगं वलइ वा हायइ वा ॥ (सू० १५७ )
*
*
*
*