________________
जगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सिस्थियाओ दोऽपि संखेजगुरु, हेमवतेरण्णवयवासअकम्मभूमग. दोऽवि संखेनगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽपि तुल्लाओ संखेनग०, पुव्वविदेहअवरविदेहवासकम्मभूमगमणुस्सिस्थि० दोवि संखेजगु०, बेमा. णियदेवित्थियाओ असंखेजगुरु, भवणवासिदेवित्थियाओ असंखेबगु०, खहयरतिरिक्वजोणित्थियाओ असंखेनगु०, थलयरतिरिक्खजोणित्थियाउ संखिजगुरु, जलयरतिरिक्खजोणित्थियाओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेनगुणाओ जोइसियदेवित्थियाओ संखेजगु
णाओ॥ (सू०५०) सर्वस्तोका मनुष्यस्त्रियः, सङ्ख्यातकोटाकोटीप्रमाणत्वात् , ताभ्यस्तिर्यग्योनिकम्नियोऽसङ्ख्येयगुणाः, प्रतिद्वीपं प्रतिसमुद्र तिर्यक्ली-1 णामतिबहुतया सम्भवात् , द्वीपसमुद्राणां चासोयत्वात् , ताभ्योऽपि देवषियोऽसोयगुणाः, भवनवासिन्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येकमसङ्ख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् । द्वितीयमल्पबहुत्वमाह-सर्वतोकाः खचरतिर्यग्योनिकस्त्रियः, ताभ्यः स्थलचरतिर्यग्योनिकलियः सध्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात् , ताभ्यो जल लवणे कालोदे स्वयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् , स्वयम्भूरमणसमुद्रस्य च शेषसमस्तद्वीपसमुद्रापेश्श्याऽतिप्रभूतवात् ॥ उक्त द्वितीयमल्पबहुत्वम् , अधुना तृतीयमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यखियः, क्षेत्रस्यास्पत्वात् , ताभ्यो देवकुरुत्तरकुरुत्रियः सोयगुणा:, क्षेत्रस्य सोयगुणत्वात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात् , ताभ्यो