________________
हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यनियः सोयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया इरिवर्षरम्यकक्षेत्रस्यातिप्रचुरलान्, खस्थानेऽपि | द्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात् , ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया बहूनां तत्र तासां सम्भवात् , स्वस्थाने तु दुय्योऽपि परस्परं तुल्या:, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्यनियः सयेवगुणाः, कर्मभूमितया स्वभावत एत्र तत्र प्राचुर्येण सम्भवात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्दविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियः सख्येयगुणाः, क्षेत्रबाहुल्यादलितखामिकाल इव न स्वभावत एव तत्र प्राचुर्येण भावात् , स्वस्थाने तु द्वय्योऽपि परस्परं तुस्याः ।। उकं तृतीयमल्पबहुत्वम् , अधुना चतुर्धमाह-सर्वसोका वैमानिकदेवखियः, अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यद् । द्वितीय वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्प्र(वान प्रोदेशराशिस्तावत्प्रमाणासु पनीकृतस्य लोकस्सैकप्रावेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशा वात्रिंशत्तमभागहीनास्तावत्प्रमाणत्वात्प्रत्येकं सौधर्मेशानदेवस्त्रीणां, ताभ्यो भवनवासिदेव स्त्रियोऽसत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशाराशेर्पत्यधर्म धर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते थाषाम् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिभत्रिशत्तमभागहीनतापत्प्रमाणस्वात् , ताभ्यो व्यन्तरदेवस्त्रियोऽसख्येयगुणाः, सल्येययोजनप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्येकस्मिन् प्रतरे भवन्ति तेभ्योऽपि द्वात्रिंशत्तमे मागेऽपनीते चच्छेषमवतिष्ठते तावत्प्रमाणत्वात्तासां, ताभ्यः सख्येयगुणा ज्यो-2 तिष्कदेवतियः, षट्पञ्चाशदधिकशतद्वयालप्रमाणेकप्रादेशिकश्रेणिमात्राणि खण्डानि याचन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे । भागेऽपसारित यावान प्रदेशराशिर्भवति तावत्प्रमाणस्वात् ॥ उक्तं घसुर्थमल्पयस्वन् , इदानी समस्तक्षीविषयं पञ्चममल्पबद्दुत्त्वमाह-15 सर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्यखियः, ताभ्यो देवकुरुत्तरकुर्वकर्मभूमकमनुष्यमियः सङ्ख्येयगुणाः ताभ्योऽपि इरिवर्षर-1
SARसन