________________
म्यकस्त्रियः सख्येयगुणाः ताभ्योऽपि हैमवत हैरण्यवतस्त्रियः सख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यत्रियः सख्ये - यगुणाः ताभ्योऽपि पूर्वविदेहापर विदेहमनुष्य स्त्रियः सख्येयगुणाः अत्र भावना प्राग्वत्, ताभ्यो वैमानिकदेवस्त्रियो ऽसङ्ख्येयगुणाः, असख्येयश्रेण्याकाशप्रदेशराशिप्रमाणश्वात्तासां ताभ्यो भवनवासि देवस्त्रियोऽसख्यातगुणाः, अत्र युक्तिः प्रागेवोक्ता, ताभ्यः खचरति र्यग्योनिक स्त्रियो ऽसय गुणाः, प्रतरासङ्ख्येयभागवत्य सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यः स्थलचरतिर्यग्योनिकस्त्रियः, सवेयगुण बृहत्तरप्रतरासवेय भाग वर्च्य सङ्ख्वेय श्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सख्येयगुणाः, बृहत्तमप्रतरास भूख्येय भागवसल्येयश्रेणिगताकाशप्रदेशराशिश्रमाणत्वात्, ताभ्यो व्यन्तरद्देवस्त्रियः सङ्ख्येयगुणाः सङ्ख्येययोजनकोटाकोटीप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशदमे भागेऽपहृते यावान् राशिरवतिष्ठते तावत्प्रमाणत्वात् ताभ्योऽपि ज्योतिष्कदेवस्त्रियः सख्येयगुणाः, एतच्च प्रागेव भावितम् ॥ इह स्त्रीलानुभावः स्त्रीवेदकर्मोदय इति श्रीवेदकर्मणो जघन्यत उत्कर्षतश्च स्थितिमानमाद
इत्थवेदस्स णं भंते! कम्मस्स केवइयं कालं बंघटिती पण्णत्ता ?, गोयमा ! जहनेणं सागरोवमस्स विवो सत्तभागो [3] पलिओ मस्स असंखेज्जतिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडाकोडीओ, पण्णरस वाससयाई अबाधा, अबाहूनिया कम्मदिती कम्मणिसेओ ॥ इत्थवेदे णं पगारे पणते?, गोयमा ! फुंफुअन्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ || ( सु०५१ ) 'श्रीवेदस्य' स्त्रीवेदनानो णमिति वाक्यालङ्कारे भदन्त ! कर्मणः कियन्तं कालं बन्धस्थितिः प्रज्ञता ?, भगवानाह - गौतम ! जघन्येन