________________
स चानन्ता उत्सर्पिण्यापिण्यः
केोयाः पुद्गलपरावर्त्ताः ते च पुलपरावर्त्ता आवलिकाया असपेयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह – 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जवन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भाषकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यंवसितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतो ऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वान्, तस्य च जघन्यत उत्कर्षवञ्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् ॥ ' अहवे' त्यादि, सशरीराः - असिद्धा अशरीरा:- सिद्धाः, ततः सर्वाव्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।।
अहवा दुविहा सव्वजीवा पण्णत्ता, संजा -- चरिमा श्रेव अचरिमा चैव ॥ चरिमे णं भंते । चरिमेसि कालतो केवचिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जयसिए, अचरिमे दुबिहे - अ नातीए वा अपञ्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अध्याबहुं सव्वत्थोवा अचरिमा परिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवसा य, दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सम्वत्थोवा अणागारोवसा सागारोषउत्ता असंखेजगुणा ] सेत्तं दुविहा सबजीवा पश्शता ] ॥ ( सू० २४९ )
' अहवे' त्यादि, चरमाः - परमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमाः - अभव्याः सिद्धाश्च । कायस्थितिसूत्रे च - रमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वा