________________
-
-
पर्यवसितः, तत्रानाद्यपर्यवसितोऽभव्यः साद्यपर्यवसित: सिद्धः ॥ साम्प्रतमन्तरमाह-'चरिमस्स भंते' इत्यादि प्रश्नसूत्रं सुगम, लू भगवानाह-नौतम! अनादिकस्य सपर्यवसितस्य नास्त्यन्तरं, चरमलापगमे सति पुनश्चरमबायोगात्, अचरमस्याप्यनाथपर्यवसितस्य साधपर्यवसितस्य वा नास्त्यन्तरं अविद्यमानचरमसात् । अल्पबहुले सर्वस्त्रोका अचरमाः, अभव्यानां सिद्धानरमेव चाधरमत्वात् , चरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतत् , अन्यथाऽनन्तगुणलायोगात्, आह च मूलटीकाकार-घरमा अनन्तगुणाः, सामान्यभव्यापेक्षमेतदिति भावनीयं, दुर्लक्ष्यः सूत्राणां विषयविभागः" इति । सम्प्रत्युपसंहारमाह-'सेतं दुविहा' ते एते द्विविधाः सर्वजीवाः, अत्र कचिदिविधवक्तव्यतासङ्ग्रहणिगाथा--"सिद्धसइदियकाए जोए वेए कसायलेसा य । नाणुवओनाहारा भाससरीरी य चरमो य ॥ १॥” सम्प्रति त्रिविधवक्तव्यतामाह
तत्थ णं जे ते एवमाहंसु तियिहा सम्बजीवा पण्णता ते एवमाहंस, तंजहासम्मदिट्टी मिस्छाविट्ठी सम्मामिच्छादिट्ठी ॥ सम्मदिही णं भंते! कालओ केवचिरं होति?, गोयमा! सम्म-. दिट्ठी दुविहे पण्णते, तंजहा-सातीए वा अपनवसिए साइए वा सपञ्जवसिए, तत्थ जे ते सातीए सपञ्जवसिते से जह० अंतो० उ० छावहिं सागरोवमाई सातिरेगाई, मिच्छादिट्ठी तिविहे साइए वा सपज्जवसिए अणातीए वा अपज्जवसिते अणातीए वा सपनवसिते, तत्थ जे ते सातीए सपनपसिए से जह० अंतो० उक० अणंतं कालं जाव अवहुं पोग्गलपरियह देसूर्ण सम्मामिच्छादिट्टी जह• अंतो उक्क. अंतोमुहुत्तं ॥ सम्मदिहिस्स अंतरं साइयस्स अपनव