________________
भासएसिकालओ केवचिरं होति?, गोयमा! जहणणेणं एवं समयं उको अंतोमुहुसं ॥ अभासए णं भंते०, गोयमा! अभासए दुविहे पण्णत्ते-साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह• अंतो० उको० अणंतं कालं अणंता उस्सपिणीओसप्पिणीओ वणरसतिकालो || भासगस्स गं भंते! केवतिकालं अंतरं होति?, जहरू अंतो० उक्त अणतं कालं वणस्सतिकालो । अभासग सातीयस्स अपज्जवसियस्स णस्थि अंसरं, सातीयसपञ्जवसियस्स जहणणेणं एवं समयं उक्क अंतो। अप्पाबहु० सम्वत्थोषा भासगा अभासगा अणंतगुणा ॥ अहवा दुविहा सव्यजीवा ससरीरो य असरीरी य असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणतगुणा ।। (सू० २४८) 'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाच, भाषमाणा भाषका इतरेऽभाषका: ॥ सम्प्रति कायस्थितिमाह-'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवाना--गौतम! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणातन्यापारस्याप्युपरमात् , उत्कर्षेणान्तर्मुहूर्त, तावन्तं कालं निरन्तरं मापाद्रव्यग्रहणनिसर्गसम्भवात् , तत ऊर्च जीवस्वाभाव्यान्नियमत एवोपरमति ॥ अभाषकप्रश्नसूत्रं सुगम, भगवानाह-गौतम! अभाषको द्विविधः प्रसतस्तद्यथा-सादिको वाऽ. पर्यवसित: सिद्धः, साविको वा सपर्यवसितः स च पृथिच्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जयन्येनान्तर्मुहूर्त, भाषणादुपरम्यान्तर्मुहूर्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभषस्य वा जघन्यत एतावन्मात्रकालखान् , उत्कर्षतो वनस्पतिकालः,