________________
RRC
शवानि षट्त्रिंशानि एकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वंयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च"एगा कोडी सत्तहि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुत्तमि ॥१॥" एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि वदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिमवस्थकेवस्यनाहारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलिअणाहारयस्स णं भंते।' इत्यादि प्रभसूत्र सुगम, भगवानाइ-गौतम जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, समुद्यातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिक्रमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुवमाह-एएसिम णं भंते! इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अनाहारका:, सिद्धविग्रहगत्यापन्नसमुद्घातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकलान, तेभ्य आहारका असाहयेयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति!, उच्यते, इह प्रतिनिगोदमसक्येयो भागः प्रविसमयं सदा विग्रहगत्यापनो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "विग्गहगहमावना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीरा ॥ १॥" [विग्रहगत्यापन्नाः समुद्धता: अयोगिनश्च केवढिन: सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥१॥"] इतिवचनात् ततोऽसोयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह
अहवा दुविहा सव्वजीचा पण्णत्ता, संजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स