________________
.
..
.
.
राशिना एककलक्षणेन मध्यराशेर्गुणनाजात: स तावानेव, एकेन गुणितं तदेव भवतीनि न्यायात् , तत आधेन राशिना भागहरणं, लब्धाः सप्तदश क्षुल्लकभवाः, शेषास्त्वंशास्तिष्ठन्ति तत्र त्रयोदश शतानि पश्चनवत्यधिकानि, उक्तञ्च-सत्तरस भवग्गणा खाणं
भवंति आणुपाणुमि । तेरस चेव सयाई पंचाणइ चेव अंसाणं ॥ १ ॥" अथैतावद्भिरशैः कियत्य आवलिका लभ्यन्ते !, उच्यते, स-1 कामधिकचतुर्नवतिः, तथाहि-षट्पञ्चाशदधिकेन शतद्वयेनाबलिकानां त्रयोदश शतानि पञ्चनवतानि गुण्य
सप्तपञ्चाशसहस्राणि शतमेकं विंशत्यधिकं ३५७१२०, छेदराशिः स एव ३७७३, लब्धा चतुर्नवतिरावलिकाः, शेषारशा आकलिकायास्तिष्ठन्ति चतुर्विशतिः शतानि अष्टपश्चाशानि, छेदः स एव १४८, एवं यदा एकस्मिन्नानप्राणे आवलिकाः सयातुमिध्यन्ते तदा सप्तदश द्वाभ्यां पट्पश्चाशदधिकाभ्यां शताभ्यां गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुर्नवतिरावलिकाः प्रक्षिप्यन्ते, तत आवलिकानां चतुश्चत्वारिंशत् शतानि षट्चत्वारिंशानि भवन्ति, उक्तञ्च-"एको उ आणुपाणू चोयालीसं सया उ छायाला । आवलियपमाणेणं अशंतनाणीहिं निहिट्ठो॥१॥" यदि पुनर्मुहले आवलिकाः सक्यातुमिष्यन्ते तत एतान्येव चतुश्वलारिंशच्छतानि त्रिसप्त
त्यधिकानि भवन्तीति सप्तत्रिच्छशतैत्रिसप्तत्यधिकैर्गुण्यन्ते, जाता एका कोटी सप्पष्टिः शतसहस्राणि चतुःसप्ततिः सहस्राणि सप्तदशतानि अष्टापञ्चाशदधिकानि १६७७४७५८, येऽपि चावलिकाया अंशाश्चतुर्विशतिशतानि अष्टप
मुहूर्चगतोच्छासराशिना ३७७३ गुण्यन्ते, अस्यैव छेदस्य ते अंशा इत्यावलिकानयनाथै तेनैव भागो दियते, लब्धास्तावत्य एवावलिकाश्चतुर्विशतिशतान्यष्टापश्चाशानि २४५८, वानि मूलराशी अभियन्ते, जाता मूलराशिरेका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहसाणि द्वे श षोडशोसरे, एतावत्य आवलिका मुहूतें भवन्ति, यदिवा मुहर्तगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टिः सहस्राणि पश्च