________________
प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अजघन्योत्कर्षेण त्रयः समयःः, केवल्याहारको हि सयोगिभस्वस्थ केवली, तस्य चानाहारकत्वं श्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्थान्तरं चिचिन्त
प्रथमस्थानाद्दारकस्याह – 'छउमत्थाणाहारवस्व पणं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन शुभग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्या सोयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव - स्थानाारणान्तरं हाय कोन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽङ्गुलस्यासयो भागः, एतावन्तं कालं सततमविप्र णोत्पादसम्भवात् ततश्छद्यस्थानाद्दारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने र शुलकभव प्रणमित्युक्तं तत्र शुद्धकभवमहणमिति कः शब्दार्थः ?, उच्यते, क्षुलं लघु स्तोकमित्येकोऽर्थः खमेव क्षुल्लकं- एका| युष्क संवेदनकालो भवस्तस्य ग्रहणं संवन्धनं भवग्रहणं, क्षुद्धकं च तद् भवग्रहणं च क्षुल्लकभचग्रहणं तचावलिकातश्चिन्त्यमानं षट्पचाशदअधिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते किञ्चित्समधिकानि सप्तदश, कथमिति चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पच्चपष्टिः सहस्राणि पञ्च शतानि षट्त्रंशानि क्षुल्लकभवग्रहणानां भवन्ति यत उक्तं चूर्णो"सिहरसाई पंचैव सया हवति छत्तीसा । खुडागभजग्गहणा हवंति अंतोमुहुत्तमि ||१|| ” आनप्राणाय मुहूर्त्ते त्रीणि सहस्राणि सप्त शतानि त्रित्यधिकानि, उक्तभ्व — "तिशि सहस्सा सच य सयाई तेवत्तारं च ऊसासा । एस मुहुत्तो भणिओ सवेद्दि अनंतनाणीहिं ।। १ ।। " ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैखिभिः सहसैरुच्छ्रासानां पश्चषष्टिः सहस्राणि पथ्व शतानि षत्रिंशानि क्षुल्लकभवमणानां भवन्ति तत एकेनोच्छ्रासेन किं लभामहे ?, राशित्रयस्थापना - ३७७३।६५५३६।१। अत्रान्त्य