________________
REGA%
A
हलधुरागरस कालायससकयणेमिजतकम्मरस आइण्णयरतुरगसुसंपउत्तस्स कुसलणरछेयसारहिसुसंपरिगहितस्स सरसतयत्तीसतोरण(परिमंडितस्स सकंकडवडिंसगस्स सचावसरपहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वारम्भसि वा मणिकोहिमतलंसि अभिक्खणं २ अभिघटिजमाणस्स या णियटिजमाणस्स या [परूढवरतुरंगस्स चंडवेगाइहस्स] ओराला मणुपणा कण्णमणणिवुतिकरा सव्वतो समंता सहा अभिणिस्सवंति, भवे एतारूवे सिया?, णो तिणट्टे समझे, से जहाणामए-वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सपद्रियाए वंदणसारकाणपडिपट्टियाए कुसलणरणारिसंपगहिताए पदोसपचूसकालसमयंसि मंद मंदं एझ्याए वेइयाए खोभियाए उदीरियाए ओराला मणुण्णा कण्णमणणिज्युतिकरा सब्बतो समंता सहा अभिणिस्सवंति, भवे एयारूपे सिया?, णो तिणढे समझे, से जहाणामए–किण्णराण वा किपुरिसाण या महोरगाण वा गंधब्याण या भ६सालवणगयाण वा नंदणवणगयाण वा सोमणसवणगयाण वा पंडगवणगयाण वा हिमवंतमलयमंदरगिरिगुहसमण्णागयाण वा एगतो सहिताणं संमुहागयाणं समुविट्ठाणं संनिविट्ठाणं पमुदियपक्कीलियाणं गीयरतिगंधवहरिसियमणाणं गेलं पज्जं कत्थं गेयं पयविद्धं पायविद्धं उक्खित्तयं पवत्तयं मंदायं रोचियावसाणं सससरसमण्णागयं अट्टरससुसंपउत्तं छदोसविप्पमुकं एकारसगुणालंकारं अद्वगुणोक्वेयं गुंजंतवंसकुहरोवगूढ़
NCE