________________
R
.
..
..
सीरपुडाण वा चंपगपुडाण या मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा णोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायसि उभिजमाणाण य णिभिजमाणाण य कोटेजमाणाण वा रुविजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा भंडाओ वा भंड साहरिवमाणाणं ओराला मणुण्णा घाणमणणिन्चुतिकरा सव्वतो समंता गंधा अभिणिस्सर्वति, भवे एयारूवे सिया?, णो तिण समहे, तेसि णं तणाणं मणीण य एत्तो उ इतराए चेव जाव मणामतराए चेव गंधे पण्णत्ते । तेसि णं भंते। तणाण य मणीण य केरिसए फासे पण्णते?, से जहाणामए-आईणेति या रूएति वा बूरेति या णवणीतेति वा हंसगन्मतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुदपत्तरासीति वा, भवे एतारूचे सिया?, णो तिणद्वे समहे, तेसि णं तणाण यमणीण य एत्तो इतराए चेव जाव फासेणं पण्णत्ते॥तेसि णं भंते ! तणाणं पुव्यावरदाहिणउत्तरागतेहिं वाएहिं मंदायं मंदायं एइयार्ण वेड्याणं कंपियाणं खोमियाणंचालियाणं फदियार्ण घटियाणं उदीरियाणं केरिसए सद्दे पण्णत्ते?, से जहाणामए-सिवियाए वा संदमाणीयाए (वा) रहबरस्स वा सछत्तस्स सज्झयस्स सर्घटयस्स सतोरणवरस्स सणंदिघोसस्स सर्खिखिणिहेमजालपेरंतपरिखिस्सस्स हेमवयखेत्त (चित्तविचित्त) तिणिसकणगनिझुत्तदारुयागस्स सुपिणिद्धारकर्म
OCK-CA