________________
दो जोगणाई आयामनिवंगां सातिरेणाई दोजोयणाई उठं उच्चत्तेणं सेया संखंककुंददगरयामयमहितफेणपुंजसपिणकासा सव्वरयणामया अच्छा जाव परिरूपा ॥ तेसि णं चेइयथूभाणं उपि अद्द मंगलगा बहुकिण्हयामरझया पण्णत्ता छप्तातिछत्ता ॥ तेसि णं चेतियथूभाणं चउदिसि पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ प०, ताओ णं मणिपेडियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्यमणिमईओ ॥ तासि णं मणिपीढियाणं उप्पि पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ धूभाभिमुहीओ सन्निविहाओ चिट्ठति, तंजहाउसमा वद्धमाणा चंदाणणा वारिसेणा ॥ तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नसाओ, ताओ णं मणिपेडियाओ दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सहाओ घट्टाओ मट्ठाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ। तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चेइयरुक्खा पण्णसा, ते णं चेतियरुक्खा अट्ठजोयणाई उहूं उच्चत्तेणं अद्धजोयर्ण उबेहेणं दो जोयणाई खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमजसदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाई अट्ठजोयणाई सम्यग्गेणं पण्णत्ताई। तेसि णं चेइयरुक्खाणं अयमेतारूवे वपणावासे पण्णत्ते, तंजहा-वहरामया मूला रययसुपतिहिता विद्धिमा रिट्ठामयविपुल