________________
***
कंदवेरुलियातिलखंधा सुजातरूवपदमगविसालसाली नाणामणिरयणविविधसाहप्पसाहवेलियपत्ततवणिजपत्तवेंदा जंवूणयरसमउयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्समणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिन्चुतिकरा पासातीया दरिसणिज्जा अभिरूवा पडिरूवा॥ ते णं चेइयरुक्खा अन्नेहिं यहूहिं तिलयलवयछत्तोषगसिरीससत्तवनदहिवन्नलोधवचंदणनीवकुडयकयंवपणसतालतमालपियालपियंगुपारावयरायरूवनंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता ॥ ते णं तिलया जाष नंदिरुक्खा मूलवंतो कन्दमंतो जाव सुरम्मा ॥ ते णं तिलया जाय नंदिरुक्खा अनेहिं पहहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ जाव पडिरूवाओ ॥ तेसि णं घेतियरुक्खाणं उपि यहवे अट्ठमंगलगा झया छत्तातिउसा ॥ तेसिणं चेहयरुक्खाणं पुरतो तिदिसिं तओ मणिपेडियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमतीओ अच्छा जाव पडिरूवाओ ॥ तासि णं मणिपेढियाण उप्पि पत्तेयं पत्तेयं माहिंदमया अहभाई जोयणाई उहूं उचत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं बहरामयवहलहसठियसुसिलिट्ठपरिघट्टमहसुपतिहिता विसिट्टा अणेगवरपंचव
*
*****