________________
] विमाणा इत्तो इठ्ठतरा चेव कंततरा चेव मानतरा चेव मण,मतरा चेव फासेणं पण्णत्ता' इति पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं । यावदनुत्तरविमानानि ॥ सम्प्रति महत्त्वप्रतिपादनार्थमाइ–'सोहम्मीसाणेसु णं भंते! कप्पेसु' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि 'किंमहान्ति' किंप्रमाणमहत्त्वानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! 'अयण्णं जंबुद्दीव दीवे' इत्यादि जम्मू
द्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यं 'सबद्दोवसमुद्दा सबब्भंतराए सबखुहार बट्टे तेलापूपसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिए दिवट्ट पडिपुण्णचंदसंठाणसंठिए एक जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि य जोयणसयसहस्सा सोलस सहस्सा दो य सया स
चाबीसा तिनि य कोसे अट्ठावीसं धणुसयं तेरस य अंगुलाई अद्धंगुलं किंचिविसंसाहिए परिक्वंवेणं पन्नत्ते' इदं प पूर्ववद् भावनीयं, का देवो नाम महर्सिकोमान्महारा: काणान महासनिक इत्यादिपरिग्रहः, 'जाव इगामेव' 'इणामेवेति यावदिदानीमेव, अ
नेन चप्पुटिकानयानुकरणपुरस्सरमत्यन्तं कालस्तोकत्वं इतिकृत्वा केवलकल्पं-परिपूर्ण जम्बूद्वीई द्वीपं विभिरपसरोनिपातैः-तिमृभिश्वप्युटिकाभिरित्यर्थ: त्रिसप्तकृत्व:-एकविंशतिवारान् 'अनुपरिवर्त्य' प्रादक्षिण्येन परिभ्रम्य 'हवं' शीघनागच्छन् 'से णं देये इत्यादि, स देवस्तया सकलदेवजनप्रसिद्धया पूर्वप्रान्तभावितया 'उत्कृष्टया' अतिशायिन्या 'तुरियाए चवलाए चंडाए सिग्याए। | उड्याएजवणाए छेयाए' अमीषा पदानां व्याख्यानं पूर्ववत् , 'दिव्यया देवगत्या व्यतिव्रजन यावदेकाई वा व्यहं वा उत्कर्षत: प
मासान व्यतित्रजन् तत्रास्येक विमानं यद् व्यतित्रजेत् अस्त्ये क विमानं या व्यतिव्रजेत् , 'एवमहालिया में रतावंति महान्ति गौतम! विमानानि प्रज्ञमानि, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि ।। 'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किमयानि प्रजमानि?, भगवानाह-गौतम! सर्वासना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि । 'तत्थ ण'-16
XXXCARE