________________
मित्यादि, तत्र-तेषु विमानेषु बहवो जीवाः-पृथ्वीकायरूपाः पुद्गलाश्च 'अपनामन्ति' गच्छन्ति 'व्युत्क्रामन्ति' उत्पद्यन्ते, तथा चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एनत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकवान् , शाश्व-: तानि भदन्त ! विमानानि द्रव्यार्थतया प्रज्ञप्तानि ?, वर्णपर्योथै रसपयायैगन्धपयायः स्पर्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं है। तावद्वक्तव्यं यावदनुत्तरविमानानि ।। 'सोहम्मीसाणेसु णं भंते !' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धृत्योप
धन्ते किं नैरयिकेभ्यः? इत्यादि यथा ' ।' व्युत्क्रान्त्याख्ये पष्वे पदे प्रज्ञापनायां तथा वक्तव्यं यावदनुत्तरोपपातिका देवाः, । इह तु अन्धगौरवभयान लिख्यते भूयान् हि स ग्रन्थः । सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाह-'सोहै हम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त उत्पद्यन्ते ?, भगवानाह।
-गौतम! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षतः सवयेया वाऽसत्येया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादान, एवं तावद्वयं यावर हसारकल्पः, 'आणयदेवाणं भंते।' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैको द्वौ यो वा] । उत्कर्षतः सवयेयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोटीकोटीप्रमाणत्वात् , एवं निरन्तरं ताबद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ।। सम्प्रति कालतोऽपहारतः परिमाणमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा: समये समये एकैकदेवापहारेणाप
हियमाणा अपहियमाणाः क्रियता कालेनापहियन्ते ?, भगवानाह-गौतम! असोयास्ते देवा: समये समये एकैकदेवापहारेणापबाहियमाणा: २ असोयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एनावता किमुक्तं भवति ?-असहयेयासूत्सर्पिण्यवसर्पिणीपु गावन्तः सम
यास्तावत्प्रमाणाः सौधर्मेशानदेवा इति, एबमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामानं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाच