________________
नित्यमालोको-दर्शनं दृश्यमानता येषां तानि नित्यालोकानि न तु जातुचिदपि तमसाSsश्रीयन्त इति भावः, कथं नित्यालोकानि?' इति हेतुद्वारेण विशेषणमाह-नियोयोतानि, 'निमित्तकारणहे तुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति हेतोः प्रथमा, ततोऽयमर्थ:यस्मान्नित्यं-सततमप्रतिघमुद्द्योतो-दीप्यमानता येषां तानि(तथा ततो नित्यालोकानि, सततमुद्द्योतमानता च परसापेक्षाऽपि संभाव्येत यथा मेरोः स्फटिककाण्डस्य सूर्यरश्मिसम्पर्कतः, तत आह...प्रभागि सूर्यापमान देदीर मानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति गन्धप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मशानयोभदन्त ! कल्पयोर्विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए कोढपुडाण वा चंपकपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुराण वा जाईपुडाण बा जूह्यिापुडाण वा मल्लियापुडाण या ग्रहाणमजियापुडाण वा केयइपुडाण वा पाइलिपुडाण वा नोमालियापुटाण वा वासपुडाण वा कापूरपुडाण वा अणुवायंसि उभिजमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा उक्कीरिजमाणाण वर विक्खरिजमाणाण वा परिभुजमाणाण या परिभाइजमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिम्वुइकरा सबतो समता गंधा अभिनिस्सरंति, भवे एयारूवे | सिया?, नो इणटे समढे, लेणं विमाणा एत्तो इठुतरा चेव कंततरा चेव मणुननरा चेव मणामतरा चेव गंधेणं पण्णत्ता' अस्य व्याख्या पूर्ववत् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि । सम्प्रति स्पर्शप्रतिपादनार्थमाह-'सोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शन प्रज्ञप्तानि ?, भगवानाह-गौतम! से जहानामए अइणेइ वा रूतेइ वा बूरेइ वा नवणीएइ वा मगम्भतूलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा, भवे एयारूबे ?, नो इणट्टे समढे, ते णं