________________
तत्र यानि तानि सहयविस्तृतानि सहवे यानि योजनालाण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपण, तत्र यानि तान्यसङ्ख्ययविस्तृतानि असङ्ख्ययानि योजनसहस्राण्यायामविष्कम्भेन असोयानि योजनसहस्राणि परिक्षेपेण, गर्व तावद्वाच्यं यावद् अवेय- विमानानि, तानि यावत् साय विस्तृतानामसङ्ग्येयविस्तृनानच बाहल्येन भावात् न तु परतः, केवइयं आयामविक्खंभेण'मित्यादि प्रश्नसूत्रं जुगन, भगवानाह-द्विविधानि प्रज्ञप्तानि, ताथा-सोन्यविस्तृतानि असहयेयविस्तृतानि च
सर्वार्थसिद्धं सोयविस्तृतं शेषाण्यसहयेयविस्तृतानीति भावः, तत्र यत्तलयेयविस्तृतं तद् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि "द योजनशतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिक योजनानां क्रोशत्रिकमष्ठाविशं धनुःशतं बोदशाङ्गलानि एकमर्दाहाल-14
मिति परिक्षेपेण, तत्र यानि तान्यसलयेयविस्तृतानि तान्यसोयानि योजनसहस्राण्यायामत्रिकंभेन असंख्येयानि योजनसहस्राणि परिशेपेण प्रज्ञप्तानि ॥ सम्प्रति वर्णप्रतिपादनार्थमाह-सोहम्मीसाणेसुणं भंत' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमा नानि कतिधानि प्रज्ञतानि?, भगवानाह-गौतम! पञ्चवर्णानि, नद्यथा-कृष्णानि नीलानि लोहितानि हारिद्राणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् , ब्रह्मलोकलान्तकयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात् , महाशुक्रसहस्रारयोविर्णानि कृष्णनोलहारिद्रवर्णाभावान , आनासागतारणाच्नकल्पेषु मकवर्णानि, शुक्लवर्णस्यैकस्य भावात् ," |प्रैवेयकविमानानि अनुचरविमानानि च परमशुक्लानि, उक्तश्च-"सोहम्मि पंचवणणा एकगहीणा उ जा सहस्सारे । दो दो तुल्ला
कप्पा तेण परं पुंडरीयाई॥१॥" सम्प्रति प्रभाप्रतिपादनार्थमाह--"मोहम्मीसाणेसु णमित्यादि, सौधर्मेशानयोर्भदन्त! कल्पयो [विमानानि कीदृशानि प्रभया प्रज्ञप्तागि?, कीदृशी तेषां प्रभा प्रज्ञप्तेति भावः, भगवानाह-गौतम! प्रभया प्रज्ञतानि 'नित्यालोकानि