________________
तानि पुष्पावकीर्णानीत्युच्यन्ते, पुष्पाणीव इतस्ततोऽवकीर्णानि विप्रकीर्णानि पुष्पावकीर्णानि इति व्युत्पत्तिः तानि च मध्यवर्त्तिनो विमानेन्द्रस्य दक्षिणतोऽपरत उत्तरतश्च विद्यन्ते न तु पूर्वस्यां दिशि उक्तञ्च्च – “पुष्फावकिष्णगा पुण दाहिणतो पच्छिमेण उत्तरतो ! पुवेण विमादस्स नस्थि पुप्फावकिण्णा उ ॥ १ ॥" 'तत्थ णमित्यादि, तत्रावलिकाप्रविष्टावलिकाबाह्येषु मध्ये यानि तानि आत्रलिकाप्रविष्टानि पानि विविधानि तानि यत्रा-वृतानि यन्त्राणि चतुरस्राणि इहावलिकाप्रविष्टानि प्रतिप्रस्तटं विमानेन्द्रकस्य पूर्वदक्षिणापरोत्तररूपांसु चतसृषु दिक्षु श्रेण्या व्यवस्थितानि विमानेन्द्रकश्च सर्वोऽपि वृत्तः, ततः पार्श्ववृतीनि चतसृष्वपि दिक्षु व्य त्राणि तेषां पृष्ठवञ्चतसृष्वपि दिक्षु चतुरस्राणि तेषां पृष्ठतो वृत्तानि ततोऽपि भूयोऽपि व्यस्त्राणि ततोऽपि चतुरस्राणीत्येवमात्र लि कापर्यन्तः, तत्र त्रिविधान्येवावलिकाप्रविष्टानि । 'तत्थ ण' मित्यादि, तत्र यानि आवलिकाबाह्यानि तानि नानासंस्थान संस्थितानि प्रज्ञप्तानि तथाहि कानिचिन्नन्द्यावर्ताकाराणि कानिचित्स्वस्तिकाकाराणि कानिचित् खङ्गाकाराणीत्यादि, उक्तञ्च – “आवलियासु विमाणा बट्टा तसा तद्देव चउरंसा | पुष्कावकिणगा पुत्र अणेगविहरूवसंठाणा ॥ १ ॥ एवं तावद्वाच्यं चायद् मैवेयकविमानानि, तान्येव यावदावलिकाप्रविष्टानामावलिकाबाह्यानां च भावात् परत आवलिकाप्रविशन्येव तथा चाह - 'अणुत्तरविमाणा णं भंते! विमाणा किंसंठिया पन्नत्ता ?' इत्यादि प्रभसूत्रं, भगवानाह गौतम ! द्विविधानि प्रज्ञप्तानि तद्यथा - 'बड़े य तंसा य, ' मध्यवर्त्तिसर्वार्थसि द्धाख्यं विमानं वृत्तं, शेषाणि विजयादीनि चत्वार्यपित्र्यस्राणि उक्तभ्थ – “एगं वट्टं तंसा चउरो य अणुत्तरविमाणा । " || अधुनाऽऽयामविष्कम्भादिपरिमाणप्रतिपादनार्थमाह - 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कियद् आयामविकम्भेन कियत्परिक्षेपेण प्रज्ञप्तानि ?, भगवानाह - गौतम ! द्विविधानि विमानानि प्रज्ञमानि तद्यथा-सङ्ख्यविस्तृतान्यसङ्ख्येय विस्तृतानि च,