________________
णं भंते' इत्यावि, इह विमानं महानगरकल्पं तस्य चोपरि वनखण्ठप्राकाराः प्रासादायः, तत्र पूर्वण सूत्रकदम्बकेन विमानपृथिवीवाहशास्यमुक्तं, अनेन प्रासादापेक्षया दगलमुखत तिमी, नवमेशानयोर्भवन्त ! कल्पयोर्विमानानि किया ऊर्ध्वमुचैस्वेन प्रज्ञतानि !,
भगवानाह-गौतम ! पञ्च योजनशतानि ऊर्द्धमुच्चैस्त्वेन प्रज्ञाप्ताति, मूलप्रासादादीनां तत्र पञ्चयोजनशतोच्छ्रयप्रमाणत्वात् , एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः पब् योजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयो: सत योजनशतानि, महाशुक्रसहस्रारयोरष्टी योजनशतानि, आनतंप्राणतारणाच्युतेपु कल्पेषु नव योजनशतानि, अवेयकेषु दश योजनशतानि, अनुत्तरेष्येकादश योजनशतानि, सर्वत्रापि विमानानि बाइस्योश्वस्खमीलनेन द्वात्रिंशद्योजनशतानि, उपर्युपरि बाह्यमु(ल्यहानिवदु)श्चैस्त्वस्य वृद्धिभावात् , उक्तञ्च-"सत्तावीससयाई आदिमकप्पेसु पुढविवाहल्लं । एक्ककहामि सेसे दुदुगे य दुगे चक्क य ।।१॥ पंचसउच्चत्तेणं आदिमकापेसुद
होति य विमाणा। एकेकवुद्धि सेसे दु दुगे च दुगे चउके य ॥२॥ गेवेजणुत्तरेसु एसेव क्रमो उ हाणिबुडीए । एकमि विमाणा दोन्निपि । ४ मिलिया उ बत्तीसं ॥३॥" सप्तविंशतिः शतानि आचकल्पयोः पृथ्वीपाइल्यं । एकैकहानिः शेषेषु द्वयोर्द्वयोयोश्चतुष्के च ॥ १॥ ऊवाचत्वेन पञ्च शतानि आद्यकल्पयोर्भवन्ति विमानानि । एकैकवृद्धिः शेषेषु द्वयोयोश्च द्विके चतुष्के च ॥ २॥ प्रैवेयकानुचरयोरेष एव कमो हानिवृद्ध्योः । एकैकन्मिन् विमानानि द्वारपि मीलयिला द्वात्रिंशच्छतानि ।। ३ ।।] सम्प्रति संस्थाननिरूपणार्थमाह-'सोहम्मीसाणेसणं भंते।' इत्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्विमानानि किंसंस्थितानि प्रज्ञतानि ?, भगवाना-1 गौतम! द्विविधानि प्रज्ञप्लानि, तद्यथा-आवलिकाप्रविष्टानि आबलिकाबाह्यानि च, तत्रावलिकाप्रविष्टानि नाम यानि पूर्वादिषु चतस्पु दिक्षु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानां प्राणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकाबाह्यानि,