________________
N
णुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्मासत्ताए परिणमंति?, गोयमा! जे पोग्गला इट्ठा कंता जाय ते तेसिं उस्मासत्ताए परिणमंति जाव अणुसरोववातिया, एवं आ. हारत्ताएवि जाव अणुत्तरोवयातिया । सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ?, गोयमा! एगा तेउलेस्सा पण्णत्ता । सर्णकुमारमाहिंदेस एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एका सुकलेस्सा, अणुत्तरोववातियाणं एका परमसुक्कलेस्सा ॥ सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिछादिट्ठी?, तिण्णियि, जाव अंतिमगेवेना देथा सम्मविट्ठीवि मिच्छाट्ठिीवि सम्मामिच्छादिट्ठीचि, अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छाविट्ठी णो सम्मामिच्छादिट्ठी । सोहम्मीसाणा किं णाणी अण्णाणी?, गोयमा! दोवि, तिणि णाणा तिण्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोयवातिया नाणी नो अण्णाणी तिषिण णाणा णियमा । तिविधे जोगे दुविहे उपयोगे सब्धेसि जाव अणुत्तरा ॥ (सू० २१५) 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता?, गौतम, सप्तविंशतियोंजनशतानि बाहल्येन प्रज्ञमा, एवं शेषसूत्राण्यपि भावनीयानि, नबरं सनत्कुमारमाहेन्द्रयोः षड्विंशतियोजनशतानि वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विंशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, अवेयकेषु द्वाविंशतिः, अनुत्तरविमानेष्वैकविंशतियोजनशतानि ॥ सम्प्रति विमानानामुचैस्वपरिमाणं प्रतिपिपादयिषुराह-सोहम्मीसाणेस
RAMAAR