________________
-
KASARAM
पमासमवेयभागान्तःप्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहर्त प्रावत् , उत्कर्षवत्रीणि सागरोपमाणि पस्योपमासयभागापाणिनि, माछाप्रा नस्तकमसरा एक गां कपोतलश्याकानामेतावस्थितिकलात् , तेजोलेश्याको जयन्येनान्समुहूर्त
तथैव उत्कर्षतो वे सागरोपमे पल्योपमासयेयभागाभ्यथिके, ने चेशानदेवानामवसानच्ये, पालेश्याको जघन्येनान्तर्नुकूः प्राग्वत् , | उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्चाभ्यधिकानि, तानि ब्रह्मलोकवासिनां देवानामवसातच्यानि, शुललेश्याको जघन्यतोऽन्तर्मुहूर्त | प्राग्वत् , उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमागि अन्तर्मुहूर्ताभ्यधिकानि, तानि चानुपरसुराणां प्रतिपत्तव्यानि, तेषां शुखलेश्याकत्वात् ।। अन्सरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्तनात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरो-II पमाण्यस्ततची यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णलेश्वान्तरोत्कृष्ट कालत्वात , एवं नीललेश्याकापोतलेश्ययोरपिज र्षतश्चान्तरं वक्तव्यं, तेज:परशुक्लानामन्तर जघन्यतोऽन्तर्मुहर्तमुत्कर्पतो वनस्पतिकाल:, स च प्रतीच एवेति, अलेश्यस्य साद्यपर्यत्रसितस्य नास्त्यन्सरमपर्यवसित्तत्वात् ।। अल्पबहुलचिन्तायां सर्वस्तोकाः शुक्ललेश्याः, लान्तकाविदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यअनुष्याणां शुक्लले श्यासम्भवात् , तेभ्यः पञ्चलेश्याः सयेयगुणाः, समस्कुमारमाहेन्द्र ब्रह्मलोककल्पवासिनो सर्वेषां प्र-10 भूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्यमनुष्याणां च पालेश्याकलात्, अथ लान्सकादिदेवेभ्य: सनत्कुमारादिकल्पनयवासिनो देवा असङ्ख्यातगुणाः तप्तः शुद्धलेश्येभ्यः पालेश्या असत्यातगुणाः प्राप्नुवन्ति, कथं सद्ध्येयगुणा उत्ता:१, उच्यते, इह जघन्यपदेश्यसङ्ख्याताना सनत्कुमारादिकल्पनयवासिम्योऽसस्येवगुणानां पञ्चेन्द्रियत्तिरश्वां शुक्ललेश्या, सत: पालेश्याकाः शुखलेश्याकेभ्यः सवयेयगुणाः, - जोलेश्याकाः तेभ्योऽपि सोयगुणाः, तेभ्योऽपि सङ्ख्येय गुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भश्नपतिव्यन्तरज्योतिष्कसौधर्मशानदेवेषु च