________________
तेजोलेश्या भावात् भावना सत्येयगुणले प्राग्वत्, तेभ्योऽप्यनन्तगुणा अश्याः, सिद्धानामनन्तत्वात् तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिवेभ्योऽप्यनन्तगुणानां वनस्पतिका विकानां कापोतलेश्यावतां सनावात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्यीवि कृष्णया विशेषाधिकाः, तिराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह - 'सेत्तं सत्तविहा सव्वजीवा 'पन्ना' ॥ उक्ताः सप्तविधा: सर्वजीवाः, साम्प्रतमष्टविधानाह—
•
संस्थ जे ते एवमाहंसु अट्टविहा सम्यंजीवा पण्णत्ता ते णं एवमाहंसु, तंजहा - आभिणिवीहियनाणी सुय० ओहिं० मण० केवल० मतिअन्नाणी सुयअण्णाणी विमंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणियोहियाणीति कालओ केवचिरं होत गोयना । जह० अंतो० ht० छावसिागरो भाई सातिरंगाई, एवं सुग्रणाणीवि । ओहिणाणी णं भंते!०१, जह० एक समयं उको छावट्टिसागरोवमाई सातिरेगाई, मणपज्जवणाणी णं भंते!०१ जह० एवं स० एक० देणा पुव्यकोडी, केवलणाणी णं मते ०१ सादीए अपज्जवसिते, मतिअण्णाणी णं भंते १०१
अण्णाणी तिथि पष्णते तंत्र अणाइए वा अपज्जवसिए अणावीए वा सपज्जवलिए सातीए वा संपज्जवसिते, तस्य णं जे से सादीए सपज्जवसिते से जह० अंती० को अनंतं कालं जाव अब पोग्गल परियहं देणं, सुयअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विमंग० जह० एक्कं समयं उ० तेत्तीस सागरोदमाई देणार पुव्यकोडीए अमहियाई || आभिणिवोहियणाणिस्स