________________
-
CAMERASACX**
णं भंते! अंतरं कालओ०१, जह० अंतो० उक्क० अणंत कालं जाव अवई पोग्गलपरियट देसूणं, एवं सुयणाणिस्सपि, ओहिणाणिस्सवि, मणपजवणाणिस्तवि, केवलणाणिस्स णं भंते। अंतरं०१, सादीयस्स अपज्जनसियस णस्थि अंतरं । महअण्णाणिस्स ण भंते! अंतरं०१, अणादीयस्स अपजवसियस्स पत्थि अंतरं, अणादीयस्स सपञ्जवसियस्स णधि अंतरं, सादीयस्स सपजवसियस्स जह० अंतो उन्को ठावहिँ सागरोवमाई सातिरेगाई, एवं सुयअण्णाणिस्सवि, विभंगणाणिस्स णं भंते! अंतरं०१, जह. अंतो उको वस्सतिकालो ॥ एएसिणं भंते! आभिणिषोहियणाणीणं सुयणाणि ओहि० मण. केवल. मइअण्णाणि सुयअण्णाणि विभंगणाणीण य कतरे०१, गोयमा! सम्वत्थोवा जीवा मणपज्ञवणाणी ओहिणाणी असंखेजगुणा आभिणियोहियणाणी सुयणाणी एए दोधि तुल्ला विसेसाहिया, विभंगणाणी असंखिजगुणा, के
बलणाणी अणंतगुणा, मइअण्णाणी सुयअण्णाणी य दोवि तुल्ला अपांतगुणा ।। (सू० २६७) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तोऽष्टविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तबन्तस्तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽव-14 | धिज्ञानिनो ममःपर्यवज्ञानिनः केवलज्ञानिनो मत्यज्ञानिनः अनाज्ञानिनो विभडमानिनश्च ॥ कायस्थितिचिन्तायामामिनिबोधिकज्ञानी जपन्येनान्तर्मुहर्तमुत्कर्षतः षटषष्टिः सागरोपमाणि सातिरेकाणि, एवं श्रुतज्ञान्यपि, अवधिमानी जघन्यत एक समयमुत्कर्षतः षष्टिः सागरोपमाणि सातिरेकाणि, मनःपर्यवज्ञानी जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, केवलज्ञानी साद्यपर्यवसितः, म