________________
ARENAKANTRA%AFAS
त्यज्ञानी त्रिविधस्तद्यथा-अनाद्यपर्यवसित: अनादिसपर्यवसितः सादिसपर्यवसितश्न, तत्र योऽसौ सादिसपर्यवसितः स जघन्येनान्तमुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपा पुदलपरावर्त देशोनं, एवं श्रुताशान्यपि, विभज्ञानी जघन्येनैकं समयं, द्वितीयसमये मरणतः प्रतिपाते सम्यक्त्वलाभतो बानभावेन वा विभङ्गाभावान , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि |घ सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनश्रवणान् ॥ अन्तरचिन्तायामाभिनिबोधिकशानिनोऽन्तरं जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्रलपराव देशोन, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केटलशानिनः मागापर्यन सिता नामाता, मयलानिनः श्रुताज्ञानिनश्चानाद्यपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं, सादिसपर्यवसितस्य जघन्येनान्तर्महतमत्कर्षतः षटपष्टिः सागरोपमाणि, विभज्ञानिनो ज कालं वनस्पतिकालः ॥ अस्पबहत्वचिन्तायां सर्वस्तोका मनःपर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनोऽसाहयगुणाः, तेभ्योऽप्याभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिका:, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्योऽपि विभङ्गबानिनोऽसल्येयगुणा:, मिथ्याशा प्राभूत्यात् , एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि मत्यज्ञानिनः श्रुताशानिनश्च प्रत्येकमनन्तगुणाः, स्वस्थाने. तु परस्परं तुल्याः , भावना सर्वत्रापि प्राग्वत् , फेवलं सूत्रपुस्तकेष्वति सलेप इति विवृतं ।।
अहया अट्ठविहा सबजीवा पण्णत्ता, तंजहा–णेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा ॥ रहए णं भंते ! नेरयत्ति कालओ केवचिरं होति?, गोयमा? जहनेणं दस वाससहस्साई उ० तेत्तीसं सागरोवमाइं, तिरिक्खजोणिए