________________
सीसं सागरोवमाइं अंतोमुहत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स गां भंते ! अंतरं का०१, जह० अंतो० उक्को बणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोपहवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०१, गोयमा! सादीयस्स अपजवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते ! जीवाणं कण्हलेसाणं नीललेसाणं काउले. तेउ० पम्ह० सुक्क० अलेसाण य कयरे २१०, गोयमा! सव्वत्थोचा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अणंतगुणा काउलेस्सा अगंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया ।
सेसं सत्तविहा सवजीवा पन्नत्ता ॥ (सू० २६६)
'अहवेत्यादि, अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञाप्लास्तपथा-फणलेश्याः नीललेश्याः कापोतलेश्याः तेजोलेश्याः ॥ पालेश्याः शुक्ललेश्या: अलेश्या: ।। साम्प्रतमेतेषां कायस्थितिमाह-कण्हलेसे णं भंते!' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, |
तिर्यमनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्तावस्थायित्वात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, देवनारका हि पाश्वायभवगतचरमान्तर्मुहर्तादारभ्यागेतनभवगतप्रथमान्तर्मुहूत्ते यावदवस्थितलेश्याका:, अधःसप्तमपृथिवीनारकाव कृष्णलेश्याका: पाश्रात्याप्रेतनभवगतचरमादिमान्तर्मुहूत्र्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासयातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य|धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहर्त तच्च प्राग्वत् , उत्कर्षतो दश सागरोपमाणि पल्योपमासयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटमारकाणां नीललेश्याकानामेतावस्थितिकवान, पाश्चात्याप्रेतनभवगते च चरमादिमान्तर्मुहर्ते पस्यो