________________
अप्पाबहु० सव्वस्थोवा तसकाइया तेजकादया असंखेलगुणा पुढचिकाइया विसे० आउ० विसे० वाड० विसेसा० सिद्धा अनंतगुणा वणस्सइकाइया अनंतगुणा ॥ ( सू० २६५ )
'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रमास्ते एवमुक्तवन्तस्तद्यथा - पृथिवी कायिका अकायिका: । तेजस्कायिका वायुकायिका वनस्पतिकायिकाः सकायिका: अकायिका । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रागेव भावितमिति न भूयो भाव्यते ॥
अहवा सतविहा सव्वजीवा पण्णत्सा, तंजहा- कण्हलेस्सा नीललेस्सा काउलेस्सा सेउलेस्सा पम्हलेस्सा सुकलेस्सा अलेस्सा ॥ कण्हलेसे णं भंते! कण्हलेसन्ति कालओ केवचिरं होइ, गोयमा ! ज० अंतो० उक्तो० तेत्तीस सागरोवमाई अंतोमुत्तमम्भहियाई, गीललेस्से णं जह० अंतो० उक्क० दस सागरोवमाई पलिओयमस्स असंखेज्जति भागअन्भहियाई, काउलेस्से णं भंते १० जह० तो० ० तिनि सागरोवमाई पलिओयमस्स असंखेज्जति भागमम्भहियाई, तेउलेस्से णं भंते!, जह० अं० उ० दोणि सागरोचमाहं पलिओवमस्स असंखेजइभागमन्भहियाई पहले से भंते!, जह० अंतो उक्क० दस सागरोयमाई अंतोमुहुत्तमम्भहियाई, सुक्कलेसे णं भंते !०१, जहनेणं अंतो० उक्कोसेणं तितीसं सागरोवमाई अंतोमुत्तमम्भहियाई, अलेस्से णं भंते! सादीए अपज्जवसिते ॥ कण्हलेसस्स णं भंते! अंतरं कालओ केवचिरं होति ?, जह० अंतो० उको० ते