________________
SNAKE
-
तरं जघन्यत एक; समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात् , उत्कर्षतस्त्रय-1 विंशत्सागरोपमाणि अन्तर्महाभ्यधिकानि, उत्कृयो वैकियकाल इति भावः, वैकियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्त, सकृद्धक्रियकरणे एतावता कालेन पुनक्रियकरणात मानवदेवेषु भावात, उत्कर्षतो वनस्पतिकाल: प्रकट एव, आहारकशरीरिणो जघन्येनान्तमुहूर्त, सकृत्करणे एतावता कालेन पुन: करणात् , उत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्त, तैजसकार्मणशरीरयोविधाऽपि |
नास्त्यन्तरं । अल्पबहुत्वचिन्तायो सर्वस्तोका आहारकशरीरिणः, उत्कर्षतोऽपि सहस्रपथक्त्वेन प्राप्यमागत्यात्, तेभ्यो वैक्रियशरीरिमाणोऽसमयेयगुणाः, देवनारकाणां कतिपयगर्भजतिर्यकपञ्चेन्द्रियमनुष्यवायकायिकानां च वैक्षियशसारेलात, भ्य औदारिकशरीरिणी-1 |ऽसहयेयगुणाः, इहानन्वानामपि जीवानां यस्मादेकमौदारिकं शरीरं ततः स एक औदारिकशरीरी परिगृह्यते ततोऽसत्येयगुणा एवी-| दारिकशरीरिणो नानन्तगुणाः, आह च मलटीकाकार:- औदारिकशारीरिभ्योऽशरीरा अनन्तगुणाः, सिद्धानामनन्तत्वान, औ. दारिकशरीरिणां च शरीरापेक्षयाऽसङ्गपेयखा"दिति, तेभ्योऽशरीरिणोऽनन्तगुणा:, सिद्धानामनन्तत्वात् । सेभ्यस्तैजसशरीरिणः काम| णशरीरिणश्चामन्तगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तैजसकार्मणयोः परस्पराविनाभावात् , इह तेजसशरीरे कामेणा शरीर नाच मिगोदेवपि प्रतिजीवं विद्यत इति सिद्धेभ्योऽप्यनन्तगुणत्वम् । उपसंहारमाह-'सेत्तं छव्विहा सब्यजीवा पन्नत्ता' ॥ उक्ताः षड्डिधाः सर्वजीवाः; सम्प्रति सप्तविधानाह
तत्य जे ते एकमाइंसु सत्सविधा सम्वजीवा पं० ते एवमासु, तंजहा-पुटविकाइया आउकाईया तेउकाइया वाउकाइयाँ वणस्सतिकाइया तसंकाइया अकाइया । संचिट्ठणंतरा जहा हेट्ठा।