________________
RESTRA
SASARASHARE
वा सपज्जवसिते, एवं कम्मगसरीरीवि, अमरीरी सातीए अपज्जवसिते ॥ अंतरं ओरालियसरीरस्स जह० एक समयं उक्को तेत्तीसं सागरोषमाई अंतोमुत्तमम्भहियाई, बेउब्वियसरीरस्स जह० अंतो० उक्को० अणतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह. अंतो उन्को अणंतं कालं जाव अवह पोग्गलपरियह देसूर्ण, तेय. कम्मसरीरस्स य दुण्हवि पथि अंतरं ॥ अप्पाबहु० सव्वत्थोवा आहारगसरीरी बेउब्वियसरीरी असंखेनगुणा ओरालियसरीरी असं. खेजगुणा असरीरी अणंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अणतगुणा ॥ सेसं छव्विहा सव्व
जीवा पण्णत्ता ॥ (सू० २६४) "अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पडिया: सर्वजीवाः प्रज्ञप्तास्तद्यथा-औदारिकशरीरिणः वैक्रियशरीरिण: आहारकशरीरिणः । तैजसशरीरिण: कार्मणशरीरिण: अशरीरिणश्च ।। अमीयां कायस्थितिमाह-ओरालियसरीरी पं भंते' इत्यादि, औदारिकशरीरी जघन्यतः भुलकभवग्रहणं द्विसमयोनं, विद्महे आद्ययोर्द्वयोः समययोः कार्मणशरीरिवात् , उत्कर्षतोऽसलयेयं कालं तावन्तं कालमविप्र-16|| हेणोत्पादसम्भवात् । क्रियशरीरी जयन्येनेक समयं, विकुर्वणासमयानन्तरसमये एवं कस्यापि मरणसम्भवात् , उत्कर्षतस्त्रयविंशसागरोपमाणि अन्तर्मुहूर्तावधिकानि, तानि चैव-कश्चिारित्रवान् वैक्रियशरीरं कृलाऽन्तर्मुहूर्त जीवित्वा स्थितिक्षयादविग्रहेणानु-४| त्तरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽन्यन्तर्मुहूर्त, तैजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविध:-अनाथपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साखपर्यवसितः । अन्तरचिन्तायामौदारिकशरीरिणोड