________________
XXXX*****
परावर्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साचपर्यवसितत्वानास्त्यन्तर, अशानिनोऽनाद्यपर्यवसितम्य नास्त्यन्तरं अर्थवसितत्वात . अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्सद्भावायोगात्, पुनरझानिलं हिमाल वस् सादिसपर्यवसितं भवति न बनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यतोऽन्तर्मुहुर्त; तावता कालेन भूयोऽपि कस्वाप्यनानिवप्राप्तेः, उत्कर्षतः षष्टिः सागरोपमाणि सातिरेकाणि । अल्पबहुवचिन्तायां सर्वस्तोका मनःपर्यवशानिनश्वारित्रिणामेव केवाश्चित्तद्भावात् 'तं संजयस्स सञ्वप्पमायरहियस्स विविधरिद्धिमतो' इति वचनात् , तेभ्योऽवधिज्ञानिनोऽसत्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात् , तेभ्य आभिनिबोधिकज्ञानिनः श्रुसझानिनश्च द्वयेऽपि विशेषाधिकाः, स्वखाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिकश्रुतज्ञानयोः परस्पराविनाभावात् , तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तस्वात् , तेभ्योऽज्ञानिनोऽनन्तगुणाः, वनपतिकायानां सिद्धेभ्योऽप्यनन्ततात् ।। 'अह'त्यादि, 'अथवा' प्रकारान्तरेण षड्डिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । एतेषां कायस्थितिरन्तरमरूपबहुत्वं प्रागेव भावितम् ।।
अहवा छव्यिहा सव्वजीवा पण्णत्ता तंजहा-ओरालियसरीरी वेउब्धियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी ॥ ओरालियसरीरी णं भंते ! कालओ केवचिर होइ?, जहपणेणं खुशागं भवगहणं दुसमऊणं, उन्कोसेणं असंखिजं कालं जाव अंगुलस्स असंखेवतिभागे, वेउब्वियसरीरी जह एक समयं कोसेणं तेत्तीस सागरोधमाई अंतोमुत्समभहियाई, आहारगसरीरी जह• अंतो० उक्को० अंतो, तेयगसरीरी दुविहे--अणादीए वा अपञ्जवसिए अणादीए