________________
सध्यत्थोवा पंचेंदिया चारिदिया विसेसा तेईदिया विसेसा दिया विसेसा एगिदिया अणंतगुणा अणिदिया अणंतगुणा ॥ (सू. २६३) . 'तत्थे' त्यादि, तत्र ये ते एवमुलवन्तः षड्विधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-अभिनित्रोधिकज्ञानिनः श्रुतहानिनोवधिज्ञानिनो मनःपर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च । सम्प्रत्यमीषां काय स्थितिमाह-आमिणिबोहियनाणी भते।' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहत, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रत्वात् , उत्कर्षतः पटषष्टिः सांगरोपमाणि सातिरेकाणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तठर, आभिनियोधिकश्रुतज्ञानयोः परस्परा-14 विनाभूतत्वात् , 'जत्थ आमिणिबोहियणाणं तत्थ सुवनाणं, जस्थ सुयनाणं सत्थ आभिणियोहियनाणं, होवि एषाई अणोण्णम-IA गुगयाई इति वचनात् , अवधिज्ञानी जघन्यत एक समयं, सा चेकसमसा भरणतः प्रविपातन मिथ्यात्वगमनतो वा विमानानभावतः प्रतिपत्तव्या, उत्कर्षत: षट्षष्ठिः सागरोपमाणि सातिरेकाणि, तान्याभिनियोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जघयत एक समयं, द्विसीय समये मरणतः प्रतिपातात् , उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावमात्रखात्, केवलज्ञानी साधपर्यवसितः । अज्ञानी त्रिविधः प्रशासचथा-अनापर्यवसित: अनादिसपर्यवसितः सादिसंपर्यवसितश्च, तत्र पोऽसौ सादिसपर्यवसितोऽसौ जघन्येनान्तर्मुहूर्त, तत ऊर्द्ध कस्यापि सम्यक्त्वलाभतो भूयोऽपि ज्ञानिवभावात् , उत्कर्षतोऽनन्तं कालं यावद
पार्द्ध देशोनं पुद्गलपरावर्त, झानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि झानित्वभावात् । अन्तरचिन्तायामाभिनिवाधिकजहानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानिवभावात् , उत्कर्षतोऽनन्तं कालं यावदपाई पुद्रल