________________
परिवसंति महिडिया जाव विहरति ॥ सरस्स णं भंते ! जोतिसिंदस्स जोतिसरण्णो कति परिसाओ पण्णताओ?, गोगमा! तिपिता परिमालो गणासाओ, जहा-तुंया तुडिया पेचा, अम्भितरया तुंबा मज्झिमिया तुडिया बाहिरिया पंञ्चा, सेसं जहा कालस्स परिमाणं, ठितीवि ।
अट्ठो जहा चमरस्स । चंदस्सवि एवं चेव ॥ (सु. १२२) 'कहिणं भंते! जोइसियाण'मित्यादि, क भदन्त ! ज्योतिषकानां देवानां विमानानि प्रज्ञाप्तानि? क भदन्त! ज्योतिष्का देवाः परिवसन्ति !, भगवानाह-गौतम! अस्या रसमभायाः पृथिव्या बहुसमरमणीयादु भूमिभागाद् रुचकोपलक्षितात् 'सप्तनवति शतानि' सप्तनवत्यधिकानि योजनशतान्यूईमुत्प्लुत्य-बुद्ध्याऽतिक्रम्य दशोत्तरयोजनशतबाहल्ये तिर्यगसङ्ख्येयेऽसल्येययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये 'अत्र' एतस्मिन् प्रदेशे ज्योतिष्काणां देवाना तिर्यगसङ्ख्येयानि ज्योतिष्कविमानशतसहस्राणि भवन्तीत्याख्यातं मया शेषैश्च । तीर्थकद्भिः, तानि च विमानान्यर्द्धकपित्थसंस्थानसंस्थितानि, अत्राक्षेपपरिहारौ चन्द्रप्रज्ञप्तिटीकायां सूर्यप्रज्ञप्तिीकायां सहणिटीकायां चाभिहिताविति ततोऽवधायौँ, 'सवफालियामया सर्वात्मना स्फटिकमयानि सर्वस्फटिकमयानि 'जहा ठाणपदे जाव चंदमसूरिया एस्थ दुबे जोइसिंदा जोइसरायाणो परिवसंति महिडिया जाव विहरंवि' यथा प्रज्ञापनायां स्थानाख्ये द्वितीये पदे तथा वक्तव्यं यावञ्चन्द्रसूर्यो, द्वावत्र ज्योतिष्केन्द्रौ ज्योतिष्कराजानौ परिवसतस्ततोऽप्यूद्ध यावद्विहरन्तीति, एवथैवं-"अन्झुग्गयमूसियपहसिया इव विविहमणिकणगरयणभत्तिचित्ता वाउयविजयवेजयंतीपडागछत्तातिछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा जालंतररयणा | पंजरुम्मिलियव्य मणिकणगथूभियागा वियसियसयवचपोंडरीया तिलगरयणद्धचंदचित्ता नाणामणिमयदामालंकिया अंदो बहिं च