________________
३०
सहा तरणिजरुइ लवालुयापत्थडा सुहफासा सस्सिरीया सुरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, एत्थ णं जोइसियाणं विमाणा पण्णत्ता, एस्थ णं जोइसिका ये परिवदि, संजय विदराती बंदर सुक्कसणिच्छरा राहू धूमके बुहा अंगारका तचतवणिखकणागवण्णा जया तहा जोइसंमि चारं चरंति केऊ य गइरतीया अठ्ठावीस विद्दा य नक्ख सदेवगणा नाणासंठत्णसंठिया य पंचवण्णा य तारगाओ ठियलेसाचारिणो अविस्साम मंडलाई पत्तेयनामंकपायडियचियमउडा महिड्डिया जाब प्रभासेमाणा, से णं तत्थ खाणं साणं विमाणावासस्य सहस्ताणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिमाणं खार्ण सामं अणियाणं साणं साणं अणियाद्दिवईणं साणं साणं आयरक्खदेवसादस्सीणं, अनेसि च बहूणं जोइसियाणं देवार्थ देमीण में महेव जाव विहरति, चंदिमसूरिया य एत्थ दुबे जोइर्सिदा जोइसियरायाणो परिवसंति महिडिया जाव पभासेमाणा, ते णं तत्थ साणं साणं जोइसियविमाणावास सय सहस्साणं चउण्डं चउन्हें सामाणियसाहस्सीणं चउण्डं चउन्हं अग्गमहिसीणं सपरिवाराणं तिहूं परिमाणं सत्तहं अणियाणं सत्तं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं जोइसियाणं देवाणं वेवीण य आहेव "जाब विहरति" इति, अभ्युद्गता - आभिमुख्येन सर्वतो गता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा दीप्तिस्तया सितानिधवलानि अभ्युद्भतोत्सृतप्रभासितानि तथा विविधानां मणिकनकरत्नानां या भक्तयो - विद्धित्तिविशेषास्ताभिश्चित्राणि - आश्चर्श्वभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउयविजयवेजयंतीप डागच्छत्तातिच्छत्त कलिया' वातोद्धूता - त्रायुकम्पिता विजय: - अभ्युदयस्वत्संसूचिका वैजयन्त्यभिधाना थी: पताका, अथवा विजय इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयजयन्त्य:- पताकास्ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि उपर्युपरि स्थितानि छत्राणि तैः कलितानि वातोद्धूतवि जयवैजवन्धी