________________
पल्योपमं बाह्यायां सातिरेकचतुर्भागपल्योपमं तथाऽभ्यन्तरिकायां पर्षदि देवीनां सातिरेकं चतुर्भागपस्योपसं मध्यमिकायां चतुर्भागपल्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं शेषं प्राग्वत् । "कहि णं भंते! उत्तरिहाणं पिसायाणं भोमेज्जा नगरा पण्णत्ता ?, कहि णं भंते! उत्तरिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे जहेव दाहिगिलाणं वक्तव्वया तदेव उत्तरिलाणंपि, नवरं मन्दरस्स उत्तरेणं, महाकाले इत्थ पिसाईदे पिसायराया परिवसति जाब विहरति" पाठसिद्धं, पर्षद्वक्तव्यताऽपि कालवत्, "एवं जहा पिसायाणं तहा शूद्राजवि आप संघव्या नवरी नाव भाणियव्वं, इमेण विहिणा - भूयाणं सुरूवपढिरुवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रिक्साणं भीममहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सम्पुरिस महापुरिसा, महोरगाणं अइकायमहाकाया, गंधव्वाणं गीयरईगीयजसा - 'काले य महाकाले सुरुवपडिवपुण्णभ य | अमरवइमाणिभद्दे भीमे य तहा महाभीमे ॥ १ ॥ किंनरकिंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चैव गीयजसे || २ ||" सुगमम्, पर्षद्वक्तव्यताऽपि कालवन्निरन्तरं वक्तव्या यावगीतयशसः || तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह
कहि णं भंते! जोइसियाणं देवाणं विमाणा पण्णत्ता ? कहि णं भंते! जोतिसिया देवा परिवसंति ?, गोमा ! उ दीवसमुद्दाणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो सत्तउ जोगणसते उप्पतित्ता दसुत्तरसया जोघणवाहणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोतिसियविमाणावाससतसहस्सा भवतीतिमक्वायं, ते णं विमाणा अद्धकविकठाणसंठिया एवं जहा ठाणपत्रे जाव चंदमसूरिया य तत्थ णं जोतिसिंदा जोतिसरायाणो