________________
गरावास सयसहस्सा भवतीतिमवखायं, ते णं भोजनगरा बाहिं बट्टा जो ओहिओ भोमेज्जनगरवण्णतो सो भाणियब्यो जाव पडि रूवा, एत्थ णं पिसायाणं भांमेजनगरा पण्णत्ता, तत्थ णं बहुवे पिसाया देवा परिवसंति महिडिया जहा ओहिया जाब बिहति" सुगर्म, "कालमहाकाला य एत्थ दुबे पिसाईदा पिसायरायाणो परिवसंति महिड्डिया जाब विहरति कहि णं भंते! दाहिणियाणं पिसायाणं भोमेजा नगरा० बाहि वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियन्नो जाब पढिरुवा, एत्थ णं पिसायाणं भोमेज्जनगरा पण्णत्ता । कहि णं भंते! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुडीवे दीये मंदरस्स पब्वयस्त दाहिणेणं इमी से रयणसभाए पुढवीए रयणामयरस कंडस्स जोयणसहस्सबादलस्स उवरिं एवं जोयणसयं ओगाता हेद्वावि एवं जोयणमयं वज्जेत्ता मज्झे अट्ठसु जोयणसएस एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता, तत्थ णं बहवे दाहिपिल्ला पिसाया देवा परिवसंति महिड्डिया जाव विहति, काले य तत्थ पिसाइंदे पिसायराया परिवसति महिडिए जाब प्रभासेमाणे, से णं तत्थ तिरियमसं| खेज्जाणं भोमेज्जनगरावाससयस हस्ताणं चउन्हें सामाणियसाहस्सीणं उन्हं अग्गमद्दिसीणं सपरिवाराणं तिहूं परिमाणं सत्त अणियाणं सत्तण्डं अणियाहिवईणं सोलसण्डं आयरक्खदेवसाहस्सीणं अलिं च बहू दाहिणिलणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति" पाटसिद्धं ॥ सम्प्रति पर्वन्निरूपणार्थमाह – 'कालस्स णं भंते! पिसायइंदस्स पिसायरनो कति परिसाओ पण्णत्ताओ ?, गोयमा ! तिष्णि परिसाओ पण्णत्ताओ, तंजहा - ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्वे प्राग्वत्, नवरमत्राभ्यन्त रिकायामष्टो देवसहस्राणि मध्यमिकायां दश देवसहस्राणि वाह्यायां द्वादश देवसहस्राणि तथाऽभ्यन्तरिकायां पर्षदि एकं देवीशतं मध्यमिकायामप्येकं देवीशतं बाह्यायामप्येकं देवीशतं, अभ्यन्तरिकायां पर्षदि देवानां स्थितिरर्द्धपल्योपमं मध्यमिकायां देशोनमर्द्ध