________________
-
-
-
-
-
-
गिनः १, भगवानाह-गौतम! त्रयोऽपि ॥ ते ण भंते!' इत्यादि, ते भवन्त ! जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह-द्वषेऽपि, साकारोपयुक्ता अनाकारोपयुक्ताश्चेत्यर्थः ॥ तेणं भंते' इत्यादि, ते नदन्त ! पक्षिणो जीवाः कुत उत्पचन्ते ? नैरयिकेभ्य इत्यादि यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां भदन्त ! पक्षिणां कियन्तं कालं स्थितिः प्रज्ञप्ता, भगवानाह-गौतम! जघन्येनान्तर्मुहर्तमुत्कर्षतः पल्योपमासाहयेयभागः ॥ तसिणमित्यादि, तेषां भदन्त ! जीवानां कति समुद्घाताः अन्नप्ताः ?, भगवानाह-गौतम! पञ्च समुद्घाताः प्रज्ञाप्ताः, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च ॥'ते णं भंते।' इत्यादि, ते भदन्त ! जीवा मारणान्तिकसमुद्घानि कि समवहता म्रियन्ते असमचहता नियन्ते ?, भगवानाह-गौतम! समवहता अपि नियन्ते असमबहता अपि म्रियन्ते ॥ 'ते णं भंते!' इत्यादि, ते भदन्त ! जीवा अनन्तरमुवृत्त्य क गच्छन्ति ?, एतदेव च्याच --'एवं उव्वदृणा' इत्यादि, यथा द्विविधप्रतिपत्तौ तथा द्रष्टव्यम् ।। 'तेसिणमित्यादि, | तेषां भदन्त ! जीवानां 'कति' किंप्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहानि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति १, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्र जातिकुलयो-15 नीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपादार्श-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथावि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथाहि-छगणयोनौ कृमिफुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येक पर्व, जातिकुलयोन्योध परस्परं विशेपः एकस्यामेव योनाचनेकजातिकुलसम्भवान्, तद्यथा-एकस्यामेव छग
१ व्युत्कान्तिपदवत्ता मणितत्वात् वृत्तौ यथायथं, मूले तु प्रज्ञापनायां व्युत्कान्तिपद एव यथायथं सूत्रमिति ववत्तीएति सूत्र.
ॐ