________________
णयोनौ कृमिजातिकुलं कीटातिकुल वृश्चिकजातिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्घहणिगाथा-"जोणीसंगहलेस्सादिष्ठी नाणे य जोग उवओगे : नववायदिईस माय दगण जाई इलविही उ ॥ १ ॥” अस्या अक्षरगमनिका-प्रथमं योनिसङ्कइद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि ॥ 'भयगाणं भंते!' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसकहः प्रज्ञप्तः, इत्यादि पक्षिवत् सर्व-निरवशेष वक्तव्यं, नवरं स्थितिच्यवनकुलकोदिषु नानालं, तद्यथा-स्थितिर्जधन्येनान्तर्मुहर्तमुत्कर्षतः पूर्वकोटी, च्यवनम्-उद्वर्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी उपरि यावत्सहस्रारः कल्पस्तावदुत्पद्यते, नव तेषां जातिकुलकोदियोचिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुर:परिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिफुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि ॥ 'चउप्पयाण'मित्यादि, चतुष्पदानां भवन्त: 3
कसिविधो योनिसजहः प्रज्ञप्तः १, भगवानाह-गौतम! द्विविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा-पोतजाः संभूञ्छिमाश्च, इह येऽण्डजव्यतिहै। रिक्ता गर्भध्युत्कान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमत्र तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत
जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजलात् (सादीनामण्बुजवात् ) तृतीयोऽपि जरायु(अण्डजलक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये ते पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-त्रियः पुरुषा नपुंसकाच, तत्र येते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत् , नवरं स्थिति धन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनद्वारेऽधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊर्श्व यावत्सहस्रारः, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश || 'जलचराणा'मित्यादि, जल
**
265-*