________________
चराणां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः १, भगवानाह - गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तः, तद्यथा अण्डजाः पोतजा: संमूच्छि मात्र, अण्डजा स्त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च पोतजास्त्रिविधाः प्रशप्ताः, तद्यथा - स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते संमूर्किछमास्ते सर्वे नपुंसकाः, शेषद्वारकलापचिन्ता प्राग्वत्, नवरं स्थितिच्यवनजातिकुलकोटिषु नानाचं, स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्षत: पूर्व कोटी, च्यवनद्वारेऽधश्चिन्तायां यावत्सप्तमी ऊर्ध्वं यावत्सहस्रारः, कुलकोटियोनिप्रमुखशतसहस्राणि अर्द्ध त्रयोदश सार्द्धानि द्वादशेत्यर्थः ॥ 'चरेिंदियाण' मित्यादि, चतुरिन्द्रियाणां भदन्त ! कति जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि १, भगवानाह -नव जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि एवं त्रीन्द्रियाणानष्टौ जातिकुलकोटियोनिप्रमुख शतसहस्राणि द्वीन्द्रियाणां सप्त जातिकुल कोटियोनिप्रमुख शतसहस्राणि प्रज्ञतानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति
कणं भंते! गंधा पण्णत्ता ? कइ णं भंते! गंधसया पण्णत्ता?, गोयमा । सन्त गंधा सत्त गंधसया पण्णत्ता || कइ णं भंते! पुष्कजाई कुलकोडी जोणिपमुहसयसहस्सा पण्णत्ता ?, गोयमा ! सोलसपुप्फजाती कुलकोडीजो णीपमुहसयसहस्सा पण्णत्ता, तंजहा - चन्तारि जलयराणं चत्तारि लयराणं चत्तारि महारुक्खियाणं चत्तारि महागुस्मिताणं ॥ कति णं भंते! वल्लीओ कति वसिता पण्णत्ता ?, गोयमा । चत्तारि बल्लीओ चन्नारि वल्लीसता पण्णत्ता ॥ कति णं भंते! लताओ कति लतासता पण्णत्ता ?, गोयमा ! अट्ठ लयाओ अट्ठ लतासता पण्णत्ता | कति णं