________________
जराज्या (पोयया) य संमुच्छिमा य, (से किं तं ) जराउया (पोयया ) १, २ तिविधा पण्णत्ता, तंजहा- इत्थी पुरिसा णएंसका, तत्थ पंजे ते संमच्छिमा ते सव्वे णपुंसया । तेसि णं भंते! जीवाणं कति लेस्साओ पण्णत्ताओ?, सेसं जहा पक्खीणं, णाणत्तं ठिती जहन्नेणं अंतोमुहत्तं उ. कोसणं तिन्नि पलिओवमाई, उध्वहिता चउत्यि पुढविं गच्छति, दस जातीकुलकोडी ॥जलयरपंवेदियतिरिक्खजोणियाणं पुच्छा, जहा भुयगपरिसप्पाणं णवरं उन्वहित्ता जाव अधेसप्तमं पुइविं अद्धतेरस जातीकुलकोडीजोणीपमुह जाव प०॥चउरिदियाणं भंते! कति जातीकुलकोडीजोणीपमुहसतसहस्सा पण्णत्ता?, गोयमा! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाव समक्खाया। तेहंदियाणं पुच्छा, गोयमा! अहजाईकुल जावमक्खाया। येइंद्रियाणं भंते! कइ जाई०१, पुच्छा. गोयमा! सत्त जाईकलकोडीजोणीपमुह०॥ (सू०९७) "एएसि ण'मित्यादि, एतेषां' पक्षिणां भदन्त ! जीवानां कति लेश्याः प्रज्ञाताः १, भगवानाह-गौतम ! पड़ लेश्याः प्रज्ञप्ताः, तद्यथा-15 | कृष्णलेश्या यावत् शुक्छलेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्याः, परिणामसम्भवात् ॥ तेणं भंते !' इत्यादि, ते भदन्त ! - क्षिणो जीवाः किं सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च ?, भगवानाह-गौतम ! त्रिविधा अपि ॥ तेणं भंते!' इत्यादि, ते भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिन: ?, भगबानाह-गौतम! द्वयेऽपि, ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिननिबानिनो वा येऽप्यज्ञानिमस्तेऽपि यज्ञानिनरुयज्ञानिनो वा ॥'ते णमित्यादि, ते भदन्त! जीवाः किं मनोयोगिनो वाग्योगिनः काययो
करक