________________
से कि तं तेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा ओवइया रोहिणीया हत्यिसोंडा, जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजाहा---पज्जत्ता य अपज्जत्ता य, तहेव जहा बेईदियाणं, नवरं सरीरोगाहणा उकोसेणं तिनि गाउयाई, तिन्नि इंदिया, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगणपण्णराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेना पण्णत्ता,
से तं तेइंदिया ॥ (सू० २९) अथ के ते त्रीन्द्रियाः, सूरिराह-त्रीन्द्रिया अनेकविधाः प्रज्ञानाः, तद्यथा-'भेदोजहा पण्णवणाए' भेदो यथा प्रज्ञापनायां तथा वक्तव्या, स चैवम्-'उबयिया रोहिणिया कुंथूपिवीलिया उद्देसगा उद्देहिया उलिया तणहारा कट्ठहारा पत्तहारा मालुया पत्तहारा तणवेटका पत्तवेंटया फलटया तेम्बुरुमिजिया तउसमिंजिया कप्पासहिमिंजिया झिल्लिया झिंगिरा शिगिरिडा वाहुया, [प्रन्थानम् १००० मुरगा सोवत्थिया सुयबेटा इंदकाइया इंदगोवया कोत्थलबाहगा हालाहला पिसुया तसवाइया गोन्ही हथिसोंडा ॥” इति, एते च केचिदतिप्रतीता: केचिद्देशविशेषतोऽजगन्तव्याः, नवरं गोम्ही कण्हसियाली, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये 'तथाप्रकारा:' एवंप्रकारास्ते सर्वे त्रीन्द्रिया बातव्याः, 'ते समासतो' इत्यादि समस्तमपि सूत्र द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना त्रीणि गव्यूतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जधन्येनान्तर्मुहूर्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, शेषं तथैव, उपसंहारमाह-'सेत्तं तेइंदिया ॥' उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह
से किं तं चउरिदिया ?, २ अणेगविधा पण्णसा, तंजहा-अंधिया पुत्तिया जाष गोमयकीडा, जे