________________
यावणे लहपगारा ते समासतो दुबिहा पण्णत्ता, तंजा-पज्जत्ता य अपञ्चसाय, तेसि णं भंते! जीवाणं कति सरीरगा पण्णत्सा ?, गोयमा ! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरीचन्नारि गाउयाई, इंदिया चलारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उकोसेणं छम्मासा, सेसं जहा तेइंदियाणं जाव असंखेजा पण्णत्सा, से तं चउरिंदिया ॥ (सू० ३० ) अथ केते चतुरिन्द्रियाः १, सूरिराह - चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा – “अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुकुहा कुकुडा नंदावत्ता सिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिपत्ता सुकिलपत्ता चित्तपक्खा विचितपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अधिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विरुद्धया पत्तविच्छुया छाणविच्छुया जलविच्छुया मेइंगाला कणगा गोमयकीडगा” एते लोकतः प्रत्येतत्र्याः, 'जे यावरणं तहप्पगारा' इति, येsपि चान्ये ' तथाप्रकारा:' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्रं द्वीन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गब्यूतानि । इन्द्रियद्वारे स्पर्शनरसनत्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे उत्कर्षत: स्थितिः षण्मासाः शेषं तथैव, उपसंहारमाह- 'सेनं चरिंदिया' । सम्प्रति पश्वेन्द्रियान् प्रतिपिपादयिषुराह -
से किं तं पंखेदिया, २ चउविवहा पण्णत्ता, तंजा—णेरतिया तिरिश्वजोणिया मणुस्सा देवा ॥ (सू० ३१)
अथ ते पोन्द्रियः ?, सूरिराह-पवेन्द्रियाञ्चतुर्विधाः प्रज्ञताः, तद्यथा - नैरथिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम्