________________
--
-
-
यथा-वेदनासमुद्रातः कपायसमुद्घातो मारणान्तिकसमुद्घातच, सज्ञाद्वारे नो सब्जिनोऽसज्झिनः, वेदद्वारे नपुंसकवेदाः, संमच्छिमत्वात्, पर्याप्तिद्वारे पश्व पर्याप्तयः पश्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिथ्यादृष्टयो वा, न सम्यग्मिध्यादृष्टयः, कथम् । इति चेत् उच्यते, इह घण्टाया वादितायां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना घण्टालालान्यायेन किश्चित्सास्वादनसम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनसम्यक्खसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिथ्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन संभवति, तथाभवस्वभावतया तथारूपपरिणामायोगात्, नापि सम्यग्मिथ्याष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुण काल' इति वचनात् , दर्शनद्वारं प्राग्वन, ज्ञा
नद्वारे शानिनोऽप्यज्ञानिनोऽपि, तत्र शानिलं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विशानिनो, मतिश्रुतहानमात्रभाभावात् , अम्मानिनोऽपि नियमाद् द्वधज्ञानिनो, मयज्ञानश्रुताज्ञानमात्रभावात् , योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगि-14 नोऽपि, उपयोगद्वारं पूर्ववत्, आहारो नियमात् षड्दिशि, बसनाड्या एवान्तन्द्रियादीनां भावात् , उपपातो देवनारकासख्यातवर्षायुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, थितिर्जघन्यतोऽन्समुहर्तमुत्कर्षतो द्वादश वर्षाणि, समबहतद्वारं आगिव, च्यवनद्वारे देवनारकासयातवर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वनन्तरमुद्धृत्य गमनम् , अत एव गत्यागतिद्वारे यागतिका द्विगतिका: तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ता:' प्रत्येकशरीरिणः, असङ्ख्या घनीकृतस्य लोकस्य या अर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसयेययोजनकोटाकोटीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात् , प्रज्ञप्ता: हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-सेत्तं बेइंदिया। |उक्का द्वीन्द्रियाः, अधुना त्रीन्द्रियानाह