________________
**
*
गलित, अरश्यरेषसंयोजवासाउअवजेसु गच्छंति, दुगतिया दुआगतिया, परित्ता असंखेना,
से बेइंदिया । (सू० २८) 'से कि त' मित्यादि, अथ के ते द्वीन्द्रियाः १, सूरिराष्ट्र-द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-'पुलाकिमिया जाव समुदलिखा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्य:--"पुलाकिमिया कुच्छिकिमिया गंडूयलगा गोलोमा नेउरा सोममलगावं सीमुद्दा सूईमुहा गोजलोया जलोया जालायुसा संखा संखणगा धुल्ला खुला वराडा सोत्तिया मोतिया कलयावासा एगतोवत्ता दुहतोवत्ता मंदियावत्ता संबुझा माइवाहा सिप्पिसंपुडा चंदणा समुरलिक्खा इति" अस्य व्याख्या-पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमयः 'कुझिकृमय:' कुभिप्रदेशोस्पनाः 'गण्डोयलकाः' प्रतीता: 'शङ्का: समुद्रोद्भवास्तेऽपि प्रतीता: 'शङ्खनकाः' त] एव लघवः 'घुल्लाः' घुल्लिकाः 'खुल्लाः' लघवः शताः सामुद्रशलाकाराः 'बराटाः' कपर्दाः 'मातृवाहाः' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुडा' संपुटरूपाः शुक्तयः 'चन्दनकाः' अक्षाः, शेषास्तु यथासम्प्रदाय वाच्याः, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा:-एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सवें द्वीन्द्रिया बातम्याः, ते समासतों इत्यादि, ते द्वीन्द्रियाः 'समासतः' सझेपेण द्विविधाः प्रज्ञप्ताः, तण्या-अपर्याप्ताः पर्याप्ताश्च । शरीरद्वारेऽमीषां त्रीणि शरीराणि-औदारिकं सैजसं कार्मणं च, अवगाहना जघन्यतोशालासम्स्येयभागमात्रा उत्कृष्टा द्वादश योजनानि, संहननद्वारे छेदवतिसंहननिनः, अत्र संहननं मुख्यमेक द्रष्टव्यम् , अस्थिनियभावात् , संस्थानद्वारे हुण्डसंस्थानाः, कषायद्वारे चस्वारः कपायाः, सम्झाद्वारे वतन आहारादिकाः सम्झाः, लेश्याद्वारे भावास्तिस्रो लेश्याः, इन्द्रियद्वारे इन्द्रिये, तयथा-स्पर्शनं रसनं च, समुद्घातद्वारे त्रयः समुपादाः, -
**