________________
स घासातवेदनीयकर्माश्रयः १, कषायेण-कपायोदयेन समुद्घात: कषायसमुद्घात:, स च कषायचारित्रमोहनीयकर्माश्रयः २, मरणे भवो मारण:, स चासो समुद्घातश्च मारणसभार: ३, बैकिये गाना समुन्धासो क्रियसमुद्घात:, स च वैक्रियशरी-18 रनामकर्माश्रयः ४, (तैजसेन हेतुभूतेन समुदुघातस्तैजससमुद्घातः तेजसशरीरनामकर्माश्रयः) ५, आहारके प्रारभ्यमाणे समुद्घात आहारकसमुद्घातः, स चाहारकशरीरनामकर्माश्रयः ६, केवलिनि अन्तर्मुहूर्त्तभाविपरमपदे समुद्घात: केवलिसमुद्घात: | | अथ समुद्घात इति कः शब्दार्थ: १, उच्यते-समिति-एकीभावे उत्-प्राबल्ये एकीभावेन प्राबल्येन एकीभावगमनम् ? इति चेद्, उच्यते, अर्थाद्वेनादिभिः, तथाहि-यदा आत्मा वेदनाविसमुद्घातगतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति नान्यज्ञानपरिणतः, प्राबल्येन घातः कथम्? इति चेद्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयावि-5 कर्मपुद्गलान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिष्यानुभूयानुभूय निर्जरयति, आसप्रदेशेभ्यः शातयतीति भावः, तत्र वेदनासमुद्घातगत आमा वेदनीयकर्मपुद्गलपरिशातं करोति, तथाहि बेदनाकरालितो जीवः स्वप्रदेशाननन्तानन्तकर्मपरमाणुवेष्टितान् शरीरावहिरपि विक्षिपति, नैश्च प्रदेशैर्वदनजघनादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावद्वतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशातं करोति , कषायसमुद्घातसमुद्धतः । कषायाख्यचारित्रमोहनीयकर्मपुदलपरिशातं करोति, तथाहि कषायोदयसमाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिप्य तैवेदनोदरादिरन्ध्राणि कर्णस्कन्धाधन्तरालानि चापूर्यायामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतकषायकर्मपुद्गलपरिशात क-1 रोति, एवं मरणसमुद्घातगत आयुःकर्मपुदलपरिशातं करोति, वैक्रियसमुद्घातगत: पुनर्जीकः स्खप्रदेशान् शरीरादहिनिष्काश्य शरीरपि