________________
CLASS
कम्भवाइल्यमानमायामतः सहयेययोजनप्रमाणं दण्ड निसृजति, निमृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्रलान् प्राग्बद्धान् शातयति, तथा चोक्तम्-वेडलिवयसमुग्याए पं समोहणइ २ ता संखिन्नाई जोयणाई दंडं निसिरह, निसिरित्ता अहाबायरे पुग्गले परिसाडेइ " इति, तैजसाहारकसमुद्घातो वैक्रियसमुद्घातबदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशात करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्म पुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेंदनीयशुभाशुभनामोचनीचेगोत्रकर्मपुद्गलपरिशातं (करोनि), केवलिसमुद्घातवाःशेषा: षडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घात: पुन
रष्टसामयिकः, उक्तं च प्रज्ञापनायाम-'वेयासमुग्याएणं कइसमइए पण्णते?, गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहार|| गसमुग्धाए ॥ केवलिसमुग्घाए णं भंते ! कइसमहर पण्णते ?, गोयमा ! अट्ठसमइए पण्णते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्म-15
पृथिवीकायिकानां तान् पृच्छति-'तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ।। गतं समुद्घातद्वारं, सम्प्रति सज्ज्ञिद्वारमाह-ते णं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिका: णमिति वाक्यालङ्कारे भदन्त ! किं सझिनोऽसझिनो बा?, सज्ञानं सज्ञा-भूतभवद्भाविभावस्खभावपर्यालोचनं सा विद्यते येषां ते सञ्जिन:-विशिष्टस्मरणादिरूपमनोविहानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असजिनः ?, अत्र भगवानिर्वचनमाह-गौतम! नो सम्झिनः, किन्वसञ्जिनः, विशिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सझिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासब्झिन इत्येव सिद्धे नो सञ्चिन इति प्रतिषेधः प्रतिषेधप्रधानो विधिरयमिति झापनार्थः, प्रतिपाद्यस्य प्रकृतिसावमत्वादिति । गत सङ्गिद्वारं, बेदनाद्वारमाह -'ते णं भंते!' इत्यादि । इस्थिवेयगा' इति त्रिया: वेदो येषां ते स्त्रीवेदकाः, एवं पुरुषवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र