________________
रोवे समुद्दे २१, गोपमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पत्थे जचे तणुए फलिहण्णाभे पगती उद्गरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिडीया जान पलिओ मद्वितीया परिवसंति, से एतेणट्टेणं जाव णिश्चे । पुक्खरोदे णं भंते! समुद्दे केवतिया चंद्रा पभासिंसु वा ३१, संखेज्जा चंद्रा पभार्सेसु वा ३ जाव तारागण कोडीकोडीउ सोभैंसु षा ३ ॥ पुक्खरोदे णं समुद्दे वरुणचरेण दीवेणं संपरि० वट्टे वलयागारे जाय चिठ्ठति, तहेव समचकवालसंठिते केवतियं चक्कवालविवस्वं भेणं? केवहयं परिक्खेषेणं ? पण्णत्ता, गोषमा ! संखिज्जाई जोयणसमसहस्लाई वातालतिस्तंभेणं संख्येलाई जोगणमतसहस्साई परिक्खेवेणं पण्णत्ते, पउमवर वेदियाषणसंडवण्णओ दारंतरं पदेसा जीवा तहेब सव्वं ॥ से केणद्वेणं भंते! एवं बुचह वरुणवरे दीवे २१, गोयमा! वरुणवरे णं दीवे तत्थ २ देसे २ तहिं २ बहुओ खुड्डा खुड्डियाओ जाव विलपतियाओ अच्छाओ पसेयं २ पउमचरवेइयापरि० वण० वारुणिवरोद्गपडिहत्याओ पासातीताओ ४, तालु णं खुड्डाखुड्डियासु जाव बिलपतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तव वरुणवरुणप्पभा य एत्थ दो देवा महिडीया परिवसंति से तेणद्वेणं जाव णिचे । जोतिसं सव्वं संखेज्जगेणं जाव तारागणकोडिकोडीओ । वरुणवरणं दीचं वरुणोदे णामं समुड़े बहे वलया० जाव चिह्नति, समचक० विसमचकवि० तहेव सव्यं भाणियव्वं, विक्खंभपरिक्खेचो संखिजाई